Occurrences

Daśakumāracarita
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Āryāsaptaśatī
Śukasaptati

Daśakumāracarita
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
Bhāratamañjarī
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
Hitopadeśa
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Kathāsaritsāgara
KSS, 1, 6, 126.2 vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam //
Kṛṣiparāśara
KṛṣiPar, 1, 203.1 samapuṣpatvamāsādya śīghraṃ phalantu nirbharam /
Narmamālā
KṣNarm, 2, 29.1 gṛhaṃ niyogikāntāyāḥ praviśatyatinirbharam /
KṣNarm, 3, 32.2 sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā //
Āryāsaptaśatī
Āsapt, 2, 116.2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
Āsapt, 2, 311.1 nirbharam api saṃbhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi /
Āsapt, 2, 573.2 idam api tamaḥsamūhaṃ so 'pi nabho nirbharaṃ viśati //
Śukasaptati
Śusa, 14, 2.5 tacca mithunaṃ parasparaṃ snehanirbharaṃ krīḍati /