Occurrences

Buddhacarita
Mahābhārata
Mūlamadhyamakārikāḥ
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 1.1 tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
BCar, 9, 79.2 iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau //
Mahābhārata
MBh, 1, 80, 9.13 nirdvaṃdvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
MBh, 6, BhaGī 2, 71.2 nirmamo nirahaṃkāraḥ sa śāntimadhigacchati //
MBh, 6, BhaGī 3, 30.2 nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ //
MBh, 6, BhaGī 12, 13.2 nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī //
MBh, 6, BhaGī 18, 53.2 vimucya nirmamaḥ śānto brahmabhūyāya kalpate //
MBh, 7, 167, 36.1 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ /
MBh, 12, 9, 14.2 nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ //
MBh, 12, 17, 12.1 saṃkalpeṣu nirārambho nirāśo nirmamo bhava /
MBh, 12, 145, 3.2 niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā //
MBh, 12, 152, 26.2 kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ /
MBh, 12, 152, 30.2 nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 215, 29.1 nirmamo nirahaṃkāro nirīho muktabandhanaḥ /
MBh, 12, 228, 33.1 nirmamaścānahaṃkāro nirdvaṃdvaśchinnasaṃśayaḥ /
MBh, 12, 243, 13.1 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ /
MBh, 12, 295, 35.2 nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca /
MBh, 12, 295, 36.3 idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ //
MBh, 12, 336, 54.1 harir eva hi kṣetrajño nirmamo niṣkalastathā /
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 32, 18.1 nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ /
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
MBh, 13, 111, 5.1 nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ /
MBh, 13, 111, 10.1 atīteṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ /
MBh, 13, 126, 24.2 nirmamasyāgamavato vismayaḥ samupāgataḥ //
MBh, 13, 132, 10.1 parasve nirmamā nityaṃ paradāravivarjakāḥ /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 14, 28, 24.1 samasya sarvabhūteṣu nirmamasya jitātmanaḥ /
MBh, 14, 38, 5.1 nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ /
MBh, 14, 38, 8.2 nirmamatvam anāśīstvam aparikrītadharmatā //
MBh, 14, 40, 7.2 prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ /
MBh, 14, 44, 21.2 nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ //
MBh, 14, 46, 43.2 nirmamo nirahaṃkāro niryogakṣema eva ca //
MBh, 14, 47, 9.2 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ //
MBh, 14, 47, 14.3 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ //
MBh, 14, 49, 28.1 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ /
MBh, 14, 50, 22.1 dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ /
MBh, 14, 50, 24.1 dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 2.2 nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 18, 3.2 nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati //
Kūrmapurāṇa
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
KūPur, 1, 3, 25.2 ekākī nirmamaḥ śānto jīvanneva vimucyate //
KūPur, 1, 42, 14.1 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
KūPur, 2, 11, 75.2 nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 81.2 nirāśīr nirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet //
KūPur, 2, 28, 10.1 nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
Liṅgapurāṇa
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 24, 30.2 vibhuḥ sanatkumāraś ca nirmamā nirahaṃkṛtāḥ //
LiPur, 1, 24, 79.1 bhaviṣyanti mahātmāno nirmamā nirahaṃkṛtāḥ /
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
Matsyapurāṇa
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 10.1 nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune /
ViPur, 3, 9, 30.2 tāṃstu doṣānparityajya parivrāṅnirmamo bhavet //
ViPur, 4, 10, 29.2 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 6.2 vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava //
Aṣṭāvakragīta, 17, 20.1 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
Aṣṭāvakragīta, 18, 73.2 nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ //
Aṣṭāvakragīta, 18, 88.1 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 40.2 nirmamo nirahaṅkāraḥ saṃchinnāśeṣabandhanaḥ //
BhāgPur, 3, 24, 44.1 nirahaṃkṛtir nirmamaś ca nirdvaṃdvaḥ samadṛk svadṛk /
BhāgPur, 3, 32, 6.1 nivṛttidharmaniratā nirmamā nirahaṃkṛtāḥ /
BhāgPur, 11, 10, 6.1 amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ /
BhāgPur, 11, 17, 54.2 na gṛhair anubadhyeta nirmamo nirahaṃkṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 370.2 nirvairo nirmamaḥ śāntaḥ prayāti paramaṃ padam //
BhāMañj, 13, 1049.2 avidyāgranthibhedena mucyate nirmamaḥ sukham //
BhāMañj, 13, 1134.2 guṇatrayavinirmukto muniścarati nirmamaḥ //
Devīkālottarāgama
DevīĀgama, 1, 5.1 nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ /
Garuḍapurāṇa
GarPur, 1, 88, 2.2 ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṃkṛtiḥ /
Skandapurāṇa
SkPur, 5, 2.1 ekāgramanasaḥ sarve nirmamā hy anahaṃkṛtāḥ /
Ānandakanda
ĀK, 1, 3, 122.1 nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
Gheraṇḍasaṃhitā
GherS, 7, 21.3 sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt //
Haribhaktivilāsa
HBhVil, 1, 64.2 amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ /
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 21.2 nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye //