Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 20.1 dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Mahābhārata
MBh, 1, 208, 20.7 nākampata mahātejāḥ sthitastapasi nirmale //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 87.2 viḍvātakaphapittānām ānulomye hi nirmale //
Kūrmapurāṇa
KūPur, 1, 15, 214.2 hiraṇmaye 'tinirmale namāmi tāmimāmajām //
KūPur, 2, 11, 65.1 saṃsthāpya mayi cātmānaṃ nirmale parame pade /
Suśrutasaṃhitā
Su, Sū., 30, 17.1 taḍittvato 'sitān yo vā nirmale gagane ghanān /
Viṣṇupurāṇa
ViPur, 6, 7, 103.2 viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 28.2 dukūle nirmale nūtane dadur asyai ca mānadāḥ //
Kathāsaritsāgara
KSS, 2, 2, 166.2 snānaṃ cakre pariśrānto nirmale dīrghikājale //
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaratnasamuccaya
RRS, 8, 57.0 pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //
Rasendracūḍāmaṇi
RCūM, 4, 78.2 pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //
Rasārṇava
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
Tantrāloka
TĀ, 1, 212.1 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
Ānandakanda
ĀK, 1, 25, 78.1 prativāpyādikaṃ kāryaṃ drutalohe sunirmale /
Gheraṇḍasaṃhitā
GherS, 4, 14.2 saṃchādya nirmale sattve sthito yuñjīta yogavit //