Occurrences

Mahābhārata
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.21 jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim /
MBh, 3, 266, 2.1 sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Liṅgapurāṇa
LiPur, 1, 8, 102.2 nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam //
Matsyapurāṇa
MPur, 150, 122.2 khaḍgaṃ jagrāha vegena śaradambaranirmalam //
MPur, 153, 208.1 tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam /
Viṣṇupurāṇa
ViPur, 1, 2, 6.1 jñānasvarūpam atyantanirmalaṃ paramārthataḥ /
Bhāratamañjarī
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
Devīkālottarāgama
DevīĀgama, 1, 80.2 tathāpi mucyate dehī patiṃ vijñāya nirmalam //
Hitopadeśa
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Rasārṇava
RArṇ, 8, 45.2 kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //
Rājanighaṇṭu
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
Skandapurāṇa
SkPur, 8, 36.1 tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam /
Gheraṇḍasaṃhitā
GherS, 1, 14.2 dhautyaś caturvidhāḥ proktā ghaṭaṃ kurvanti nirmalam //
Haribhaktivilāsa
HBhVil, 5, 80.2 śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //