Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda

Mahābhārata
MBh, 1, 68, 13.61 tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api /
MBh, 1, 163, 16.3 snāyvasthiśeṣair nirmāṃsair dhamanīsaṃtatair bhṛśam //
MBh, 9, 44, 92.1 kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ /
MBh, 10, 7, 21.1 nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata /
MBh, 12, 102, 14.1 jihmākṣāḥ pralalāṭāśca nirmāṃsahanavo 'pi ca /
Rāmāyaṇa
Rām, Ki, 11, 51.2 laghuḥ samprati nirmāṃsas tṛṇabhūtaś ca rāghava /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 7.1 nirmāṃsastodabhedāḍhyo rūkṣaścaṭacaṭāyate /
Liṅgapurāṇa
LiPur, 1, 42, 4.1 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ /
Matsyapurāṇa
MPur, 129, 10.1 nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ /
Suśrutasaṃhitā
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Śatakatraya
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
Garuḍapurāṇa
GarPur, 1, 63, 6.1 romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ /
GarPur, 1, 65, 9.1 nirmāṃsajānuḥ saubhāgyamalpairnimnai ratiḥ striyāḥ /
GarPur, 1, 65, 61.1 nirmāṃsaiś cipiṭair bhogāḥ kṛpaṇā hrasvakarṇakāḥ /
Hitopadeśa
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Kathāsaritsāgara
KSS, 2, 4, 108.2 jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam //
Rasārṇava
RArṇ, 2, 11.1 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
RArṇ, 18, 54.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.3 vartulākṣaṃ ca nirmāṃsaṃ pretamudrāvibhūṣitam //
Ānandakanda
ĀK, 1, 6, 82.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /