Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ay, 58, 38.2 dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka /
Rām, Ay, 74, 3.1 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā /
Rām, Ay, 77, 12.2 sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ //
Rām, Ay, 102, 20.2 jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt //
Rām, Ay, 109, 28.2 striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā //
Rām, Ār, 28, 3.1 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt /
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ki, 18, 19.2 rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt //
Rām, Ki, 52, 22.2 na kṣamiṣyati naḥ sarvān aparādhakṛto gatān //
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 92, 26.2 bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt //