Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 18.2 mahato bhūtatanmātraṃ sargakṛdvai babhūva ca //
LiPur, 1, 15, 18.1 kṛtvā ca gurutalpaṃ ca pāpakṛdbrāhmaṇo yadi /
LiPur, 1, 20, 65.2 samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ //
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 54, 40.1 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā /
LiPur, 1, 54, 43.2 evamuddiśya lokasya kṣayakṛcca bhaviṣyati //
LiPur, 1, 65, 155.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
LiPur, 1, 66, 34.2 rājā daśarathastasmācchrīmānikṣvākuvaṃśakṛt //
LiPur, 1, 67, 3.1 mātāpitrorvacanakṛtsadbhiḥ putraḥ praśasyate /
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
LiPur, 1, 67, 16.1 tābhir eva naraḥ śrīmānnānyathā karmakoṭikṛt /
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 95, 52.2 sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt //
LiPur, 1, 98, 44.2 pinākapāṇir bhūdevaḥ svastidaḥ svastikṛtsadā //
LiPur, 1, 98, 72.1 yugādikṛd yugāvarto gaṃbhīro vṛṣavāhanaḥ /
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 1, 98, 123.2 bījādhyakṣo bījakartā dhanakṛd dharmavardhanaḥ //
LiPur, 1, 98, 143.1 akaṃpito guṇagrāhī naikātmā naikakarmakṛt /
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //