Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 2, 2, 41.2 praveśarodhakṛttatra siṃhaśca sthāpito 'ntare //
KSS, 3, 1, 120.1 subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
KSS, 3, 2, 118.1 yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //
KSS, 3, 5, 111.1 hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
KSS, 3, 6, 35.2 bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt //
KSS, 3, 6, 35.2 bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt //
KSS, 3, 6, 41.1 so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt /
KSS, 3, 6, 41.1 so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt /
KSS, 3, 6, 212.2 bhadrakṛt prāpnuyād bhadram abhadraṃ cāpyabhadrakṛt //
KSS, 3, 6, 212.2 bhadrakṛt prāpnuyād bhadram abhadraṃ cāpyabhadrakṛt //
KSS, 4, 2, 28.1 saṃpacca vidyud iva sā lokalocanakhedakṛt /
KSS, 4, 3, 76.1 tataḥ surakṛtārambhajanitābhyadhikādaram /
KSS, 5, 3, 143.2 śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham //
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 6, 1, 121.2 puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva //