Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 47, 3.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 1, 47, 4.1 kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam /
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
AVP, 5, 25, 7.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
Atharvaveda (Śaunaka)
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 5, 14, 2.1 ava jahi yātudhānān ava kṛtyākṛtaṃ jahi /
AVŚ, 5, 14, 4.2 samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat //
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 12.2 sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 31, 12.1 kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam /
AVŚ, 9, 6, 13.1 yad aśanakṛtaṃ hvayanti haviṣkṛtam eva taddhvayanti //
AVŚ, 10, 1, 5.2 pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
Jaiminīyabrāhmaṇa
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 2, 251, 13.0 sukṛtaṃ ha vā enaṃ deveṣv āha //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
Kauśikasūtra
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
Khādiragṛhyasūtra
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 54.0 hotā yakṣat tvaṣṭāraṃ rūpakṛtaṃ supeśasaṃ vṛṣabhaṃ naryāpasam //
Taittirīyasaṃhitā
TS, 2, 1, 11, 1.5 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
TS, 7, 1, 6, 9.6 sukṛtam mā deveṣu brūtād iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 24.2 ādade 'dhvarakṛtaṃ devebhyaḥ /
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.1 ādade 'dhvarakṛtaṃ devebhya iti /
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
Ṛgveda
ṚV, 1, 125, 3.1 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena /
ṚV, 10, 63, 9.1 bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam /
Mahābhārata
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 13, 104, 22.1 tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate /
Garuḍapurāṇa
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 31.2 praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam //