Occurrences

Aṣṭasāhasrikā
Brahmabindūpaniṣat
Mūlamadhyamakārikāḥ
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Sūryaśataka
Viṃśatikāvṛtti
Śatakatraya
Aṣṭāvakragīta
Garuḍapurāṇa
Narmamālā
Rasaratnākara
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Rasārṇavakalpa
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 8.1 tad eva niṣkalaṃ brahma nirvikalpaṃ nirañjanam /
Brahmabindūpaniṣat, 1, 9.1 nirvikalpam anantaṃ ca hetudṛṣṭāntavarjitam /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 9.2 nirvikalpam anānārtham etat tattvasya lakṣaṇam //
Kūrmapurāṇa
KūPur, 2, 2, 39.1 tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 3, 4.2 nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam //
KūPur, 2, 7, 2.2 nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama //
KūPur, 2, 10, 6.1 yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.91 nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ /
LAS, 2, 28.1 nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
Liṅgapurāṇa
LiPur, 1, 72, 151.2 samādhānaratānāṃ tu nirvikalpārtharūpiṇe //
LiPur, 1, 75, 4.1 yajjñānaṃ nirmalaṃ śuddhaṃ nirvikalpaṃ nirāśrayam /
LiPur, 1, 86, 99.2 nirvikalpaṃ nirābhāsaṃ jñānaṃ paryāyavācakam //
Sūryaśataka
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Śatakatraya
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 17.2 evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama //
Aṣṭāvakragīta, 11, 7.2 nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ //
Aṣṭāvakragīta, 15, 5.2 nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara //
Aṣṭāvakragīta, 18, 5.2 nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam //
Aṣṭāvakragīta, 18, 11.2 nirvikalpasvabhāvasya na viśeṣo 'sti yoginaḥ //
Aṣṭāvakragīta, 18, 66.2 ākāśasyeva dhīrasya nirvikalpasya sarvadā //
Aṣṭāvakragīta, 18, 76.2 nirvikalpo bahiryatnād antarviṣayalālasaḥ //
Garuḍapurāṇa
GarPur, 1, 67, 28.1 tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
Narmamālā
KṣNarm, 2, 54.2 babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ //
KṣNarm, 3, 53.2 yattasya nirvikalpasya tattavaiva vijṛmbhitam //
Rasaratnākara
RRĀ, Ras.kh., 8, 7.1 kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ /
RRĀ, Ras.kh., 8, 11.2 sādhako nirvikalpena sthitvā tasya samīpataḥ //
RRĀ, Ras.kh., 8, 79.2 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.3 nirvikalpatayā madhye tayā bhairavarūpadhṛk //
Sūryaśatakaṭīkā
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
Tantrāloka
TĀ, 1, 146.1 tatrādye svaparāmarśe nirvikalpaikadhāmani /
TĀ, 1, 226.1 dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
TĀ, 1, 228.2 tadvikalpakramopāttanirvikalpapramāṇatā //
TĀ, 2, 36.2 nirvikalpaparāveśamātraśeṣatvamāgatāḥ //
TĀ, 3, 271.1 bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ /
TĀ, 3, 274.1 nirvikalpe parāmarśe śāmbhavopāyanāmani /
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 7, 31.1 vindānā nirvikalpāpi vikalpo bhāvagocare /
TĀ, 16, 283.1 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Ānandakanda
ĀK, 1, 12, 19.1 nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ /
ĀK, 1, 12, 93.1 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 2.0 gṛhyate iti ūhamātreṇa nirvikalpena gṛhyate //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 58.2 saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //
Rasārṇavakalpa
RAK, 1, 411.2 sthīyate nirvikalpena tena tāmraṃ vilepayet //
Sātvatatantra
SātT, 3, 2.1 nirvikalpasya kṛṣṇasya brahmaṇaḥ paramātmanaḥ /
SātT, 3, 26.2 nirvikalpasya satyasya parabrahmasvarūpiṇaḥ //