Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasādhyāyaṭīkā
Rasārṇava
Sūryaśatakaṭīkā
Āryāsaptaśatī
Śukasaptati
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 17, 160.1 nirvighnā niścalā rudre bhaktir avyabhicāriṇī /
Rāmāyaṇa
Rām, Bā, 19, 6.1 nirvighnā vratavaryā sā bhaviṣyati surakṣitā /
Liṅgapurāṇa
LiPur, 1, 72, 48.2 abruvaṃste gaṇeśānaṃ nirvighnaṃ cāstu naḥ sadā //
Matsyapurāṇa
MPur, 69, 33.1 kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me /
MPur, 93, 84.1 nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca /
MPur, 146, 54.2 tapase me ratirdeva nirvighnaṃ caiva me bhavet //
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Bhāratamañjarī
BhāMañj, 13, 1689.1 kraturnirvighnasaṃbhāras tīrtham adhvaśramojjhitam /
BhāMañj, 14, 48.2 nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 121, 2.2 nirvighnaṃ siddhimāpnotu prasanne tvayi keśava //
GarPur, 1, 129, 12.1 varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /
Kathāsaritsāgara
KSS, 3, 1, 1.1 nirvighnaviśvanirmāṇasiddhaye yadanugraham /
KSS, 3, 5, 7.1 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
Kṛṣiparāśara
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 181.2 bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ //
Mātṛkābhedatantra
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 20.0 anamaskṛtaparameśvarāṇām apraṇatagurūṇāṃ ca nirvighnasaṃhitādhigamanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
Rasārṇava
RArṇ, 2, 85.2 tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 24.0 antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Āryāsaptaśatī
Āsapt, 2, 187.2 ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ //
Śukasaptati
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
Śusa, 2, 3.19 mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 13.3 aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho //