Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 49, 16.1 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate /
MBh, 1, 58, 24.1 evaṃ kṛtayuge samyag vartamāne tadā nṛpa /
MBh, 1, 67, 32.2 prasanna eva tasyāhaṃ tvatkṛte varavarṇini /
MBh, 1, 69, 42.5 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ //
MBh, 1, 71, 40.8 akārayāmāsa tadā devayānyāḥ kṛte vibhuḥ //
MBh, 1, 71, 50.5 tasmai na druhyet kṛtam asya jānan //
MBh, 1, 73, 7.2 devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte //
MBh, 1, 75, 18.3 yadyevam āhvayecchukro devayānīkṛte hi mām /
MBh, 1, 75, 18.4 mā tvevāpagamacchukro devayānī ca matkṛte //
MBh, 1, 78, 14.3 jñātvā tu tatkṛtaṃ śāpam /
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 1, 94, 86.6 śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte //
MBh, 1, 102, 5.2 pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugam avartata //
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 1, 116, 30.63 dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 1, 145, 14.1 etāvān puruṣastāta kṛtaṃ yasmin na naśyati /
MBh, 1, 148, 5.2 tatkṛte paracakrācca bhūtebhyaśca na no bhayam /
MBh, 1, 150, 13.4 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati /
MBh, 1, 153, 11.3 kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca //
MBh, 1, 155, 11.3 upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam //
MBh, 1, 181, 12.1 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me /
MBh, 1, 192, 7.40 balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān /
MBh, 1, 206, 20.1 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana /
MBh, 1, 212, 26.1 satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 2, 1, 2.3 pāṇḍavena paritrātastatkṛtaṃ pratyanusmaran /
MBh, 2, 5, 39.4 kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte /
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 34, 7.2 hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte //
MBh, 3, 58, 18.1 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ /
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 62, 16.1 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ /
MBh, 3, 65, 28.3 tvatkṛte bandhuvargāś ca gatasattvā ivāsate //
MBh, 3, 70, 17.1 tvatkṛte yātum icchāmi vidarbhān hayakovida /
MBh, 3, 98, 3.1 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 106, 7.2 kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ //
MBh, 3, 108, 2.2 divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama //
MBh, 3, 128, 12.3 matkṛte hi mahābhāgaḥ pacyate narakāgninā //
MBh, 3, 144, 11.2 matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam //
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 148, 6.1 anyaḥ kṛtayuge kālastretāyāṃ dvāpare 'paraḥ /
MBh, 3, 148, 10.2 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ /
MBh, 3, 148, 11.2 tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam //
MBh, 3, 148, 12.2 nāsan kṛtayuge tāta tadā na krayavikrayāḥ //
MBh, 3, 148, 17.2 kṛte yuge samabhavan svakarmaniratāḥ prajāḥ //
MBh, 3, 148, 21.2 kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ //
MBh, 3, 148, 22.1 etat kṛtayugaṃ nāma traiguṇyaparivarjitam /
MBh, 3, 159, 2.2 parākramavidhānajñā narāḥ kṛtayuge 'bhavan //
MBh, 3, 170, 9.2 brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam //
MBh, 3, 185, 9.2 trātum arhasi kartāsmi kṛte pratikṛtaṃ tava //
MBh, 3, 186, 18.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 3, 186, 22.1 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam /
MBh, 3, 187, 31.1 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama /
MBh, 3, 188, 7.1 kāṃ ca kāṣṭhāṃ samāsādya punaḥ sampatsyate kṛtam /
MBh, 3, 188, 10.1 kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ /
MBh, 3, 188, 87.2 ekarāśau sameṣyanti prapatsyati tadā kṛtam //
MBh, 3, 189, 7.2 bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā //
MBh, 3, 189, 8.2 yajñakriyāśca vividhā bhaviṣyanti kṛte yuge //
MBh, 3, 189, 12.1 vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge /
MBh, 3, 189, 13.2 eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā /
MBh, 3, 198, 22.2 kṛtam anveti kartāraṃ purā karma dvijottama //
MBh, 3, 219, 17.2 prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ //
MBh, 3, 241, 25.2 āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam //
MBh, 3, 256, 6.2 duḥśalāyāḥ kṛte rājā yat tad āheti kaurava //
MBh, 3, 280, 25.1 gurvagnihotrārthakṛte prasthitaśca sutastava /
MBh, 3, 281, 89.2 mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 3, 288, 8.2 na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt //
MBh, 3, 288, 9.2 bhavanti cyavano yadvat sukanyāyāḥ kṛte purā //
MBh, 3, 290, 16.1 tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ /
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 4, 52, 16.2 evam anyāni cāpāni bahūni kṛtahastavat /
MBh, 4, 53, 18.2 aprāptāṃścaiva tān pārthaścicheda kṛtahastavat //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 5, 52, 8.2 medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ //
MBh, 5, 54, 14.3 matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam //
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 5, 130, 14.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 5, 130, 16.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 5, 130, 17.1 kṛtasya kāraṇād rājā svargam atyantam aśnute /
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 146, 21.1 ete naśyanti kuravo duryodhanakṛtena vai /
MBh, 5, 165, 10.3 marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai //
MBh, 6, 11, 3.3 kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana //
MBh, 6, 11, 4.1 pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho /
MBh, 6, 11, 5.2 āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama //
MBh, 6, 11, 8.2 ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ //
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 7, 28, 34.1 tanmayā tvatkṛtenaitad anyathā vyapanāśitam /
MBh, 7, 79, 17.2 kṛte pratikariṣyantaḥ keśavasyārjunasya ca //
MBh, 7, 97, 11.2 tava durmantrite rājan duryodhanakṛtena ca /
MBh, 7, 103, 40.1 gandharvarājaṃ balinaṃ duryodhanakṛtena vai /
MBh, 7, 126, 13.2 tasyāvamānād vākyasya duryodhana kṛte tava //
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 9, 10, 55.1 kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ /
MBh, 9, 36, 39.2 pūrvaṃ kṛtayuge rājannaimiṣeyāstapasvinaḥ /
MBh, 9, 39, 3.2 purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ /
MBh, 9, 46, 5.3 ādau kṛtayuge tasmin vartamāne yathāvidhi /
MBh, 10, 9, 50.1 kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ /
MBh, 12, 12, 17.1 pitṛdevātithikṛte samārambho 'tra śasyate /
MBh, 12, 39, 39.1 purā kṛtayuge tāta cārvāko nāma rākṣasaḥ /
MBh, 12, 59, 13.3 yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat //
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 64, 10.2 nirmaryāde vartamāne dānavaikāyane kṛte /
MBh, 12, 65, 25.2 āśramāṇāṃ vikalpāśca nivṛtte 'smin kṛte yuge //
MBh, 12, 70, 7.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 12, 70, 8.1 bhavet kṛtayuge dharmo nādharmo vidyate kvacit /
MBh, 12, 70, 25.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 12, 70, 26.1 kṛtasya karaṇād rājā svargam atyantam aśnute /
MBh, 12, 92, 6.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 96, 20.2 mahādṛtir ivādhmātaḥ svakṛtena vivardhate //
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 136, 68.2 mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam //
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 139, 10.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 171, 10.1 kṛtasya pūrvaṃ cānarthair yuktasyāpyanutiṣṭhataḥ /
MBh, 12, 185, 10.1 kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate /
MBh, 12, 200, 42.1 naite kṛtayuge tāta caranti pṛthivīm imām /
MBh, 12, 224, 18.2 kṛte tretāyuge caiva dvāpare ca kalau tathā //
MBh, 12, 224, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 12, 224, 22.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
MBh, 12, 224, 24.2 kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ //
MBh, 12, 224, 26.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 224, 27.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam /
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 230, 7.2 tapasvinaḥ praśāntāśca sattvasthāśca kṛte yuge //
MBh, 12, 230, 8.2 kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate //
MBh, 12, 248, 7.2 purā kṛtayuge tāta rājāsīd avikampakaḥ /
MBh, 12, 252, 8.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 277, 17.2 svakṛtenādhigacchanti loke nāstyakṛtaṃ purā //
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 287, 22.2 prāpnoti svakṛtair ātmā prājñasyehetarasya ca //
MBh, 12, 292, 35.1 bhaviṣyati ca me duḥkhaṃ kṛtenehāpyanantakam /
MBh, 12, 321, 9.1 kṛte yuge mahārāja purā svāyaṃbhuve 'ntare /
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 50.2 itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca //
MBh, 12, 324, 5.2 idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //
MBh, 12, 326, 94.3 savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge //
MBh, 12, 327, 73.1 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate /
MBh, 12, 336, 16.1 tato yogasthito rudraḥ purā kṛtayuge nṛpa /
MBh, 12, 336, 27.2 tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi //
MBh, 12, 336, 31.1 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham /
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 12, 336, 58.3 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ //
MBh, 13, 1, 2.2 svakṛte kā nu śāntiḥ syācchamād bahuvidhād api //
MBh, 13, 1, 5.1 ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ /
MBh, 13, 14, 70.1 sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge /
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 44, 8.1 kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 85, 22.1 gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /