Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 34.1 evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ /
MPur, 12, 48.1 anāmitro vanamagād bhavitā sa kṛte nṛpaḥ /
MPur, 29, 21.3 mā gānmanyuvaśaṃ śukro devayānī ca matkṛte //
MPur, 47, 39.2 bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā //
MPur, 47, 40.2 kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ /
MPur, 47, 262.1 kṣīṇe kaliyuge tasmiṃstataḥ kṛtamavartata /
MPur, 50, 70.1 kṛtayugapramāṇaṃ ca tretādvāparayostathā /
MPur, 68, 7.2 kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ /
MPur, 70, 11.1 tataḥ kālena mahatā bhārāvataraṇe kṛte /
MPur, 83, 3.2 na tatphalamadhīteṣu kṛteṣviha yadaśnute //
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 114, 57.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
MPur, 124, 104.1 lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca /
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
MPur, 133, 29.1 yugaṃ kṛtayugaṃ cātra cāturhotraprayojakāḥ /
MPur, 142, 17.2 kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam //
MPur, 142, 18.1 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate /
MPur, 142, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
MPur, 142, 23.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam //
MPur, 142, 29.2 kṛtatretādiyuktā sā manorantaramucyate //
MPur, 142, 37.2 caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai //
MPur, 143, 2.1 antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayuge hi /
MPur, 144, 5.2 ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ //
MPur, 144, 78.1 yathā kṛtayuge pūrvamekavarṇamabhūtkila /
MPur, 144, 87.1 jātamātreṣvapatyeṣu tataḥ kṛtamavartata /
MPur, 144, 88.1 upabhogasamarthāni evaṃ kṛtayugādiṣu /
MPur, 144, 88.2 evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā //
MPur, 144, 90.2 bhāvino'rthasya ca balāttataḥ kṛtamavartata //
MPur, 144, 92.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
MPur, 144, 96.2 evaṃ teṣu kriyāvatsu pravartantīha vai kṛte //
MPur, 144, 97.2 te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge //
MPur, 145, 7.1 pariṇāhocchraye tulyā jāyante ha kṛte yuge /
MPur, 148, 18.3 kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ //
MPur, 150, 2.2 kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam //
MPur, 150, 23.1 sa cāpi cintayāmāsa kṛte pratikṛtikriyām /
MPur, 161, 2.2 purā kṛtayuge viprā hiraṇyakaśipuḥ prabhuḥ /
MPur, 165, 1.2 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam /
MPur, 172, 1.2 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge /
MPur, 172, 10.1 vṛte vṛtravadhe tatra vartamāne kṛte yuge /