Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 5.2 catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ //
LiPur, 1, 4, 6.1 tāvacchatī ca vai saṃdhyā saṃdhyāṃśaś ca kṛtasya tu /
LiPur, 1, 4, 7.1 aṃśakaḥ ṣaṭśataṃ tasmātkṛtasaṃdhyāṃśakaṃ vinā /
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 4, 24.2 pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate //
LiPur, 1, 4, 26.1 kṛtasyādyasya viprendrā divyamānena kīrtitam /
LiPur, 1, 4, 27.1 catvāriṃśatsahasrāṇi tathānyāni kṛtaṃ yugam /
LiPur, 1, 4, 33.1 kṛtatretādiyuktānāṃ manorantaramucyate /
LiPur, 1, 31, 6.2 yogī kṛtayuge caiva tretāyāṃ kratur ucyate //
LiPur, 1, 31, 27.2 devaḥ kṛtayuge tasmingirau himavataḥ śubhe //
LiPur, 1, 39, 5.2 ādyaṃ kṛtayugaṃ viddhi tatastretāyugaṃ mune /
LiPur, 1, 39, 7.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate /
LiPur, 1, 39, 8.1 catvāri ca sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
LiPur, 1, 39, 9.2 āyuḥ kṛtayuge viddhi prajānāmiha suvrata //
LiPur, 1, 39, 10.1 tataḥ kṛtayuge tasmin saṃdhyāṃśe ca gate tu vai /
LiPur, 1, 39, 11.2 kṛtārdhaṃ dvāparaṃ viddhi tadardhaṃ tiṣyamucyate //
LiPur, 1, 39, 13.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 39, 16.1 tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasminkṛte yuge /
LiPur, 1, 39, 18.2 apravṛttiḥ kṛtayuge karmaṇoḥ śubhapāpayoḥ //
LiPur, 1, 39, 69.2 ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate //
LiPur, 1, 40, 29.1 na kṛte pratikartā ca yugakṣīṇe bhaviṣyati /
LiPur, 1, 40, 75.1 bhāvino'rthasya ca balāttataḥ kṛtamavartata /
LiPur, 1, 40, 75.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
LiPur, 1, 40, 79.2 tatasteṣu kriyāvatsu vardhante vai prajāḥ kṛte //
LiPur, 1, 40, 80.1 śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite /
LiPur, 1, 70, 258.2 nāma rūpaṃ ca bhūtānāṃ kṛtānāṃ ca prapañcanam //
LiPur, 1, 89, 94.1 kṛte sakṛd yugavaśājjāyante vai sahaiva tu /
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //