Occurrences

Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 1, 72, 4.1 ādinavaṃ pratidīvne kṛtenāsmāṁ abhi kṣara /
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
Jaiminīyabrāhmaṇa
JB, 1, 235, 17.0 kṛtena taj jayati yaj jigīṣati //
JB, 1, 235, 18.0 kṛtenodbhinatti //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
Arthaśāstra
ArthaŚ, 1, 9, 7.1 karmasu kṛtenākṛtāvekṣaṇam anumeyam //
Mahābhārata
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 1, 153, 11.3 kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 5, 146, 21.1 ete naśyanti kuravo duryodhanakṛtena vai /
MBh, 5, 165, 10.3 marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai //
MBh, 7, 28, 34.1 tanmayā tvatkṛtenaitad anyathā vyapanāśitam /
MBh, 7, 97, 11.2 tava durmantrite rājan duryodhanakṛtena ca /
MBh, 7, 103, 40.1 gandharvarājaṃ balinaṃ duryodhanakṛtena vai /
MBh, 12, 96, 20.2 mahādṛtir ivādhmātaḥ svakṛtena vivardhate //
MBh, 12, 277, 17.2 svakṛtenādhigacchanti loke nāstyakṛtaṃ purā //
MBh, 12, 292, 35.1 bhaviṣyati ca me duḥkhaṃ kṛtenehāpyanantakam /
MBh, 14, 85, 22.1 gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
Manusmṛti
ManuS, 11, 47.1 prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā /
Rāmāyaṇa
Rām, Bā, 46, 6.3 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ //
Rām, Bā, 75, 6.1 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca /
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 54, 12.2 laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati //
Rām, Utt, 24, 15.2 tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati rāvaṇaḥ //
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Daśakumāracarita
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
Harivaṃśa
HV, 14, 5.1 hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai /
HV, 14, 6.1 teṣāṃ pitṛprasādena pūrvajātikṛtena ca /
HV, 17, 9.2 pitṛprasādo hy asmābhir asya prāptaḥ kṛtena vai //
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
Matsyapurāṇa
MPur, 124, 104.1 lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca /
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 47.2 cariṣyate carya tadānulomikīmimasya jñānasya kṛtena caiṣaḥ //