Occurrences

Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Rasaratnasamuccaya
Tantrāloka
Bhāvaprakāśa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 10, 7, 94.0 sa nirvīryaḥ parābhavati //
KS, 12, 3, 20.0 tan nirvīryaṃ bhūtam astṛṇuta //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 8.3 nirvīryaḥ syāt /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 9.4 vāstu vai śarīram ayajñiyaṃ nirvīryam /
Mahābhārata
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 9.2 nirvīrye tu kule jāto vīryavāṃstu viśiṣyate /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 5, 131, 28.1 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam /
Rāmāyaṇa
Rām, Bā, 67, 7.2 rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ //
Rām, Bā, 75, 11.2 nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata //
Rām, Ār, 60, 38.2 nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ //
Saundarānanda
SaundĀ, 16, 94.2 udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā //
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
Liṅgapurāṇa
LiPur, 1, 36, 51.2 tasya tadvacanaṃ śrutvā dṛṣṭvā nirvīryamāyudham /
Matsyapurāṇa
MPur, 175, 73.1 tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ /
Suśrutasaṃhitā
Su, Sū., 18, 15.3 śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 6.2 anantakhyātinirvīryaṃ jarayāmāsa durviṣam //
ViPur, 2, 5, 15.2 sarvān karoti nirvīryān hitāya jagato 'surān //
Hitopadeśa
Hitop, 2, 7.2 nirutsāhaṃ nirānandaṃ nirvīryam arinandanam /
Rasaratnasamuccaya
RRS, 6, 63.2 bhaved vīryavatī guptā nirvīryā ca prakāśanāt //
RRS, 6, 64.2 rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham //
Tantrāloka
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 259.1 oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
Mugdhāvabodhinī
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 6.2 nirvīrye nirvaṣaṭkāre kalinā dūṣite bhṛśam //