Occurrences
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Suśrutasaṃhitā
Tantrāloka
Kāṭhakasaṃhitā
KS, 10, 7, 94.0 sa nirvīryaḥ parābhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 8.3 nirvīryaḥ syāt /
Mahābhārata
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
Rāmāyaṇa
Rām, Bā, 75, 11.2 nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata //
Rām, Ār, 60, 38.2 nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ //
Saundarānanda
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
Suśrutasaṃhitā
Su, Sū., 18, 15.3 śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ //
Tantrāloka
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /