Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka
Śyainikaśāstra
Mugdhāvabodhinī

Mahābhārata
MBh, 3, 2, 30.2 virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ //
MBh, 3, 255, 46.1 bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ /
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 12, 220, 108.1 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam /
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 15, 40, 15.2 nirvairā nirahaṃkārā vigatakrodhamanyavaḥ //
MBh, 18, 3, 40.2 nirvairo gatasaṃtāpo jale tasmin samāplutaḥ //
Rāmāyaṇa
Rām, Ār, 10, 81.2 tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ //
Rām, Yu, 53, 2.2 rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava //
Harivaṃśa
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 2.1 kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham /
BhāgPur, 11, 5, 22.1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
BhāgPur, 11, 14, 16.1 nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam /
Bhāratamañjarī
BhāMañj, 1, 72.2 provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ //
BhāMañj, 1, 370.2 nirvairo nirmamaḥ śāntaḥ prayāti paramaṃ padam //
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
Tantrāloka
TĀ, 8, 333.2 nirvairaparipanthinyā tayā bhramitabuddhayaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 13.3 nirvairā vigatotsāhā lakṣyante jvaritā iva //
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //