Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāratamañjarī
Mugdhāvabodhinī

Mahābhārata
MBh, 3, 2, 30.2 virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ //
MBh, 3, 255, 46.1 bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ /
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 18, 3, 40.2 nirvairo gatasaṃtāpo jale tasmin samāplutaḥ //
Rāmāyaṇa
Rām, Yu, 53, 2.2 rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava //
Harivaṃśa
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
Bhāratamañjarī
BhāMañj, 1, 370.2 nirvairo nirmamaḥ śāntaḥ prayāti paramaṃ padam //
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //