Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Āyurvedadīpikā
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 1, 51.2 taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Mahābhārata
MBh, 1, 116, 22.16 niśceṣṭā patitā bhūmau mohe na tu cacāla sā /
MBh, 1, 116, 30.5 niśceṣṭā patitā bhūmau mohenaiva cacāla sā /
MBh, 1, 119, 33.2 niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat //
MBh, 1, 119, 38.9 niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata /
MBh, 1, 160, 41.2 niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata //
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 3, 18, 24.2 niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire //
MBh, 3, 163, 38.2 apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm //
MBh, 3, 176, 51.2 gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā //
MBh, 3, 275, 16.2 gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ //
MBh, 4, 15, 9.2 vighūrṇamāno niśceṣṭaśchinnamūla iva drumaḥ //
MBh, 5, 104, 13.2 sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ //
MBh, 7, 9, 5.2 niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ //
MBh, 7, 17, 9.2 niśceṣṭāvasthitā saṃkhye aśmasāramayī yathā //
MBh, 7, 161, 19.1 hatāśvā hatasūtāśca niśceṣṭā rathinastadā /
MBh, 8, 18, 50.2 pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu //
MBh, 8, 37, 9.2 bhayaṃ vipulam ādāya niśceṣṭā samapadyata //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 37, 22.3 niśceṣṭā abhavan rājann aśmasāramayā iva //
MBh, 8, 37, 23.1 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ /
MBh, 8, 37, 34.2 hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame //
MBh, 8, 38, 11.2 niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata //
MBh, 8, 40, 75.1 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe /
MBh, 8, 40, 113.2 niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau //
MBh, 8, 69, 41.3 papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān /
MBh, 10, 7, 59.1 tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam /
MBh, 12, 145, 3.2 niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā //
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 193, 18.1 niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau /
MBh, 12, 250, 22.2 tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā //
MBh, 12, 273, 17.2 tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata //
MBh, 12, 286, 16.1 śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam /
MBh, 13, 41, 3.2 niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā //
MBh, 14, 28, 14.2 śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ //
MBh, 14, 65, 9.2 śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ //
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
Rāmāyaṇa
Rām, Ay, 40, 29.1 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ /
Rām, Ay, 41, 29.2 śokopahataniśceṣṭā babhūvur hatacetasaḥ //
Rām, Su, 56, 72.1 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ /
Rām, Yu, 2, 18.2 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati //
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Rām, Yu, 95, 2.2 pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata //
Rām, Utt, 99, 5.1 avyāharan kvacit kiṃcinniśceṣṭo niḥsukhaḥ pathi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 7.1 niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ /
AHS, Nidānasthāna, 6, 35.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
Bodhicaryāvatāra
BoCA, 7, 53.1 viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu /
BoCA, 8, 178.1 bhasmaniṣṭhāvasāno'yaṃ niśceṣṭānyena cālyate /
BoCA, 9, 120.1 api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 106.2 harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim //
BKŚS, 5, 146.1 niśceṣṭam āśramaṃ dṛṣṭvā mūkakeśarivāraṇam /
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 20, 343.2 dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt //
Laṅkāvatārasūtra
LAS, 1, 44.101 niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām /
Liṅgapurāṇa
LiPur, 1, 30, 18.2 niśceṣṭo'sau mahādevaḥ kathaṃ pūjyo maheśvaraḥ //
LiPur, 1, 36, 67.2 vārayāmāsa niśceṣṭaṃ padmayonirjagadguruḥ //
Matsyapurāṇa
MPur, 43, 33.2 bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ //
Suśrutasaṃhitā
Su, Nid., 1, 65.1 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati /
Su, Utt., 3, 23.1 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate /
Viṣṇupurāṇa
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
Bhāratamañjarī
BhāMañj, 11, 14.1 dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
BhāMañj, 13, 1509.2 bhuktvā suṣvāpa niśceṣṭaḥ saptarātratrayaṃ muniḥ //
Garuḍapurāṇa
GarPur, 1, 155, 7.2 niśceṣṭaḥ san avāk śete tṛtīye 'tra made sthitaḥ //
GarPur, 1, 155, 29.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
Hitopadeśa
Hitop, 1, 200.3 hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu /
Kathāsaritsāgara
KSS, 3, 6, 126.1 kiṃca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ /
Narmamālā
KṣNarm, 3, 79.2 niśceṣṭastiṣṭhati ciraṃ samprāptaḥ śavatāmiva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 31.2 niśceṣṭo nirvikāraś ca layo jayati yoginām //
Uḍḍāmareśvaratantra
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //