Occurrences

Buddhacarita
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Tantrāloka
Ānandakanda
Śivasūtravārtika
Dhanurveda
Kokilasaṃdeśa
Mugdhāvabodhinī

Buddhacarita
BCar, 1, 38.2 niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān //
BCar, 3, 27.2 uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ //
Rāmāyaṇa
Rām, Ār, 46, 9.1 niṣkampapattrās taravo nadyaś ca stimitodakāḥ /
Saundarānanda
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Utt., 14, 11.1 svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 63.1 iti niṣkampasaṃkalpaś codayāmāsa mantriṇau /
BKŚS, 4, 2.2 tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ //
BKŚS, 17, 79.1 atha niṣkampakālindī salilasvacchakuṭṭimām /
BKŚS, 18, 464.2 raṃhasiny api niṣkampā nivāte naur ivāmbhasi //
BKŚS, 28, 71.1 bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām /
Kirātārjunīya
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kumārasaṃbhava
KumSaṃ, 3, 42.1 niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram /
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
Matsyapurāṇa
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
Bhāratamañjarī
BhāMañj, 5, 630.1 tena me yudhyamānasya niṣkampasya dinatrayam /
BhāMañj, 6, 95.2 yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ //
BhāMañj, 7, 672.2 niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat //
BhāMañj, 13, 377.2 niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ //
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
Kathāsaritsāgara
KSS, 3, 4, 150.1 niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
KSS, 3, 6, 120.2 striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ //
Rasahṛdayatantra
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 15.2 niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //
Rasaratnasamuccaya
RRS, 11, 19.0 niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //
Rasārṇava
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 148.2 baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //
Tantrāloka
TĀ, 1, 203.1 tasyāṃ divi sudīptātmā niṣkampo 'calamūrtimān /
TĀ, 12, 12.2 niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam //
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
Ānandakanda
ĀK, 1, 5, 56.2 baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 2.0 unmajjane 'pi niṣkampayogāvaṣṭambhaśālinaḥ //
Dhanurveda
DhanV, 1, 70.2 same pāte samau pādau niṣkampaṃ ca susaṃgatau //
Kokilasaṃdeśa
KokSam, 1, 52.1 utkīrṇānāṃ kanakavalabhīṣūdgato viṣkirāṇāṃ tyaktāśaṅkaṃ praṇama giriśaṃ dhyānaniṣkampagātraḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //