Occurrences

Muṇḍakopaniṣad
Brahmabindūpaniṣat
Mahābhārata
Nādabindūpaniṣat
Śvetāśvataropaniṣad
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Muṇḍakopaniṣad
MuṇḍU, 2, 2, 9.1 hiraṇmaye pare kośe virajaṃ brahma niṣkalam /
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 8.1 tad eva niṣkalaṃ brahma nirvikalpaṃ nirañjanam /
Brahmabindūpaniṣat, 1, 21.2 niṣkalaṃ nirmalaṃ ca śāntaṃ tad brahmāham iti smṛtam //
Mahābhārata
MBh, 5, 93, 16.1 svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate /
MBh, 12, 306, 37.1 triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā /
MBh, 12, 306, 39.1 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca /
MBh, 12, 306, 39.2 ajñaśca jñaśca puruṣastasmānniṣkala ucyate //
MBh, 12, 306, 40.2 tapāḥ prakṛtir ityāhur atapā niṣkalaḥ smṛtaḥ //
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 42.1 nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ /
MBh, 12, 336, 54.1 harir eva hi kṣetrajño nirmamo niṣkalastathā /
MBh, 13, 14, 155.1 ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ /
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //
MBh, 14, 50, 26.1 vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.1 tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam /
Śvetāśvataropaniṣad
ŚvetU, 6, 19.1 niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam /
Daśakumāracarita
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 62.1 kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
KūPur, 1, 1, 70.1 nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 9, 60.2 kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ //
KūPur, 1, 9, 85.2 yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ //
KūPur, 1, 10, 54.2 parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ //
KūPur, 1, 10, 70.1 nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam /
KūPur, 1, 10, 75.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 23.1 ananyā niṣkale tattve saṃsthitā tasya tejasā /
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 50.1 ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 294.1 yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
KūPur, 1, 11, 304.1 advaitamacalaṃ brahma niṣkalaṃ niṣprapañcakam /
KūPur, 1, 11, 310.1 vīkṣate tat paraṃ tattvamaiśvaraṃ brahma niṣkalam /
KūPur, 1, 13, 40.2 samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam //
KūPur, 1, 15, 160.1 tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
KūPur, 1, 16, 16.1 kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam /
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 2, 2, 37.2 tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet //
KūPur, 2, 7, 2.1 parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
KūPur, 2, 9, 1.2 niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ /
KūPur, 2, 18, 26.1 yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
KūPur, 2, 34, 73.2 ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate //
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 44, 59.2 dharmajñānādhigamyāya niṣkalāya namo namaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 25.1 avakāśastato deva ekamātrastu niṣkalaḥ /
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 8, 102.2 nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam //
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 28, 2.1 tasyopari mahādevaṃ niṣkalaṃ sakalākṛtim /
LiPur, 1, 28, 13.1 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ /
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 28, 14.3 niṣkalaṃ ca manaḥ sarvaṃ manyate so'pi niṣkalaḥ //
LiPur, 1, 28, 14.3 niṣkalaṃ ca manaḥ sarvaṃ manyate so'pi niṣkalaḥ //
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 75, 18.2 niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam //
LiPur, 1, 75, 23.2 niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ //
LiPur, 1, 75, 30.1 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ /
LiPur, 1, 75, 31.1 niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam /
LiPur, 1, 75, 31.1 niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam /
LiPur, 1, 75, 32.1 arcayanti muhuḥ kecitsadā sakalaniṣkalam /
LiPur, 1, 98, 126.2 dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ //
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 2, 27, 2.0 tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 13, 5.0 niṣkalasya kāryakaraṇarahitasyetyarthaḥ //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 44.1 sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale /
Bhāratamañjarī
BhāMañj, 7, 263.2 vyālākulāya sevyāya niṣkalāya kalābhṛte //
Devīkālottarāgama
DevīĀgama, 1, 12.1 nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ /
DevīĀgama, 1, 14.2 sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate //
DevīĀgama, 1, 42.1 ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam /
DevīĀgama, 1, 59.1 anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam /
Garuḍapurāṇa
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 50, 19.2 yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 91, 9.1 satyaṃ sarvācārahīnaṃ niṣkalaṃ parameśvaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
Rasārṇava
RArṇ, 2, 115.2 niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam //
Tantrāloka
TĀ, 3, 218.1 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 16, 220.1 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
TĀ, 16, 232.1 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 82.1 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
TĀ, 17, 90.1 tatra kumbhakamāsthāya dhyāyansakalaniṣkalam /
TĀ, 17, 98.2 tuṭimātraṃ niṣkalaṃ tadadehaṃ tad ahaṃparam //
TĀ, 17, 116.2 dvyātmayā sakalānte tu niṣkale parayaiva tu //
TĀ, 19, 30.2 niḥsārayanyathābhīṣṭe sakale niṣkale dvaye //
Ānandakanda
ĀK, 1, 2, 137.1 rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye /
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 138.1 bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
ĀK, 1, 2, 143.1 niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan /
ĀK, 1, 3, 109.2 evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet //
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
Haribhaktivilāsa
HBhVil, 3, 308.1 yā ca sandhyā jagatsūtir māyātītā hi niṣkalā /
HBhVil, 4, 20.2 tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //