Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka

Mahābhārata
MBh, 1, 57, 68.73 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 57, 68.81 nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 110, 9.2 nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ //
MBh, 3, 2, 30.2 virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ //
MBh, 12, 9, 14.2 nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ //
MBh, 12, 316, 14.1 sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ /
MBh, 12, 326, 42.1 nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 30, 12.1 ekārāmo hyahaṃ śakra nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 111, 5.1 nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ /
MBh, 13, 130, 50.1 sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 130, 52.2 ātmanyātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ //
MBh, 13, 136, 13.1 vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ /
Harivaṃśa
HV, 16, 24.2 āsan vanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 102.1 tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ /
KūPur, 1, 15, 154.1 ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ /
KūPur, 2, 11, 74.1 sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
KūPur, 2, 11, 92.1 tyaktvā putrādiṣu snehaṃ niḥśoko niṣparigrahaḥ /
KūPur, 2, 28, 7.1 vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
KūPur, 2, 28, 14.2 muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 70.2 cīrapatrājinadharā niṣkriyā niṣparigrahāḥ //
Matsyapurāṇa
MPur, 47, 257.1 purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ /
MPur, 124, 96.1 nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ /
MPur, 144, 72.2 cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 4.0 tat parakṛtaṃ kāraṇamūrtyāropitāvatāritaṃ niṣparigrahaṃ padmotpalādyam //
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 11, 1.2 avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam /
PABh zu PāśupSūtra, 1, 11, 1.8 yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 84.1 nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ /
Garuḍapurāṇa
GarPur, 1, 88, 12.1 prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ /
Tantrāloka
TĀ, 4, 214.2 na cāpi tatparityāgo niṣparigrahatāpi vā //