Occurrences

Aitareyopaniṣad
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājamārtaṇḍa
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 2, 4, 1.2 athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
Buddhacarita
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
Mahābhārata
MBh, 1, 1, 1.14 .. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam /
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 1, 107, 37.33 kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā /
MBh, 1, 113, 10.19 tava putram imaṃ manye kṛtakṛtyo 'si tad vada /
MBh, 1, 119, 30.31 kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ /
MBh, 1, 119, 43.49 kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ /
MBh, 1, 119, 43.97 prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā /
MBh, 1, 154, 12.3 pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā //
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 204, 1.3 kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ //
MBh, 1, 211, 25.3 bhīmasenastu tacchrutvā kṛtakṛtyaṃ sma manyate /
MBh, 2, 30, 23.3 samprāpnuhi tvayā prāpte kṛtakṛtyāstato vayam //
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 77, 15.2 kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi //
MBh, 3, 81, 21.3 kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati //
MBh, 3, 113, 25.2 atra snātaḥ kṛtakṛtyo viśuddhas tīrthānyanyānyanusaṃyāhi rājan //
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 4, 2, 2.6 kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ //
MBh, 4, 5, 14.10 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me //
MBh, 4, 23, 27.3 kṛtakṛtyā bhaviṣyanti gandharvāste na saṃśayaḥ //
MBh, 4, 24, 21.2 kṛtakṛtyaśca kauravya vidhatsva yad anantaram //
MBh, 5, 117, 9.3 tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha //
MBh, 5, 137, 16.2 āvayor gatam āyuśca kṛtakṛtyau ca viddhi nau //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 7, 16, 24.1 yajvānaḥ putriṇo lokyāḥ kṛtakṛtyāstanutyajaḥ /
MBh, 7, 160, 36.2 kṛtakṛtyo 'nṛṇaścāsi mā bhair yudhyasva pāṇḍavam //
MBh, 8, 5, 28.1 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva /
MBh, 8, 17, 51.2 tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 38, 18.2 ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ //
MBh, 9, 51, 9.1 sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā /
MBh, 9, 60, 62.1 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe /
MBh, 9, 62, 72.1 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha /
MBh, 10, 3, 35.2 kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate //
MBh, 10, 8, 151.1 idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram /
MBh, 11, 8, 24.3 taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi //
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 63, 12.1 śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ /
MBh, 12, 63, 15.1 kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ /
MBh, 12, 76, 12.2 teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ //
MBh, 12, 149, 111.2 kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho //
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 172, 18.2 sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape //
MBh, 12, 187, 57.2 vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 241, 11.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 261, 57.1 śakyaṃ tvekena muktena kṛtakṛtyena sarvaśaḥ /
MBh, 12, 268, 10.2 kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha //
MBh, 12, 276, 52.2 svasthacitto vaset tatra kṛtakṛtya ivātmavān //
MBh, 12, 304, 27.2 vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 313, 23.2 vijñāya kṛtakṛtyastu tīrṇastad ubhayaṃ tyajet //
MBh, 13, 16, 58.2 yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ //
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 24, 79.2 tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ //
MBh, 13, 27, 21.2 kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā //
MBh, 13, 27, 72.2 yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet //
MBh, 13, 27, 86.2 tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti //
MBh, 13, 31, 33.2 kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata //
MBh, 13, 31, 51.1 evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ /
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 50, 43.1 kṛtakṛtyaśca sa tadā śiṣyaḥ kurukulodvaha /
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 16, 9, 31.1 kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava /
MBh, 16, 9, 35.1 kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam /
Manusmṛti
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
Rāmāyaṇa
Rām, Bā, 1, 68.2 kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha //
Rām, Bā, 10, 27.2 kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt //
Rām, Bā, 60, 13.2 paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava //
Rām, Ay, 12, 14.2 niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi //
Rām, Ay, 19, 10.1 mama pravrājanād adya kṛtakṛtyā nṛpātmajā /
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 92, 8.1 kṛtakṛtyā mahābhāgā vaidehī janakātmajā /
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 53, 1.2 ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata //
Rām, Ki, 4, 23.2 kṛtyavān so 'pi samprāptaḥ kṛtakṛtyo 'si rāghava //
Rām, Ki, 23, 15.1 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe /
Rām, Ki, 41, 50.2 kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā //
Rām, Ki, 56, 3.2 kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ //
Rām, Utt, 3, 19.2 kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram //
Rām, Utt, 10, 26.1 bhagavan kṛtakṛtyo 'haṃ yanme lokaguruḥ svayam /
Daśakumāracarita
DKCar, 2, 7, 78.0 kṛtakṛtyaśceha na draṣṭāsi //
Harivaṃśa
HV, 11, 28.2 abruvaṃ kṛtakṛtyo 'haṃ prasanne tvayi sattama //
HV, 19, 13.2 ślokaṃ so 'dhītya putrebhyaḥ kṛtakṛtya ivābhavat //
Kātyāyanasmṛti
KātySmṛ, 1, 662.2 nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam //
Kūrmapurāṇa
KūPur, 1, 24, 2.1 svecchayāpyavatīrṇo 'sau kṛtakṛtyo 'pi viśvadhṛk /
KūPur, 1, 29, 40.3 yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ //
Liṅgapurāṇa
LiPur, 2, 55, 35.1 kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca /
Matsyapurāṇa
MPur, 112, 20.2 abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi //
MPur, 120, 8.2 kṛtakṛtyamivātmānaṃ mene manmathavardhinī //
MPur, 120, 43.2 tena rājansamāgamya kṛtakṛtyo bhaviṣyasi //
MPur, 120, 45.1 kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam /
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 157, 16.1 samprāptā kṛtakṛtyatvamekānaṃśā purā hyasi /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.1 kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /
Suśrutasaṃhitā
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 2.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija /
ViPur, 1, 20, 26.2 kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi /
ViPur, 2, 8, 79.2 dattadānastu viṣuve kṛtakṛtyo 'bhijāyate //
ViPur, 3, 8, 28.1 dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ /
ViPur, 3, 9, 18.1 vayaḥpariṇatau rājankṛtakṛtyo gṛhāśramī /
ViPur, 5, 19, 3.1 kṛtakṛtyamivātmānaṃ manyamāno mahāmatiḥ /
ViPur, 5, 38, 61.2 ato gataḥ sa bhagavānkṛtakṛtyo yathecchayā //
ViPur, 6, 6, 35.2 kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ //
ViPur, 6, 7, 93.2 niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 49.1 sa ātmānaṃ manyamānaḥ kṛtakṛtyam ivātmabhūḥ /
BhāgPur, 11, 17, 10.2 kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ //
Bhāratamañjarī
BhāMañj, 1, 440.2 kṛtakṛtyasya ca punarvivāho me viḍambanā //
BhāMañj, 5, 655.2 kṛtakṛtyastamabhyāyādyakṣaṃ drupadanandanaḥ //
BhāMañj, 6, 62.1 mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ /
BhāMañj, 7, 266.2 mantraṃ ca prāpya caṇḍīśātkṛtakṛtyo vyabudhyata //
BhāMañj, 13, 1201.2 taṃ viśvavyāpinaṃ dṛṣṭvā kṛtakṛtyo yayau muniḥ //
BhāMañj, 13, 1477.2 cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ //
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 15, 36.2 kṛtakṛtyatayā prāptaṃ draṣṭavyā draṣṭumāyayuḥ //
Garuḍapurāṇa
GarPur, 1, 32, 41.2 etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 48, 101.2 bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate /
GarPur, 1, 83, 74.2 agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā //
GarPur, 1, 84, 43.1 kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau /
GarPur, 1, 92, 1.3 yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
Hitopadeśa
Hitop, 2, 6.3 kṛtakṛtyo vidhir manye na vardhayati tasya tām //
Hitop, 4, 13.3 kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet /
Kathāsaritsāgara
KSS, 1, 5, 124.2 cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām //
KSS, 4, 2, 127.1 tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
KSS, 5, 2, 226.1 evaṃ vadaṃstatastena jāmātrā kṛtakṛtyatām /
Rasahṛdayatantra
RHT, 1, 26.2 ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ //
RHT, 3, 1.1 ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /
Rasaratnasamuccaya
RRS, 1, 53.2 brahmasvabhāvamamṛtaṃ samprāptāś caiva kṛtakṛtyāḥ //
Rasendracintāmaṇi
RCint, 3, 90.1 ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 39.0 evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā //
Ānandakanda
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 13, 35.2 sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate //
ĀK, 1, 20, 190.2 yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 58.2 kṛtakṛtyatvam āpanno yathākāmam uvāsa ha //
GokPurS, 9, 71.2 kṛtakṛtyas tato bhūtvā yayau svabhavanaṃ dvijaḥ //
Haribhaktivilāsa
HBhVil, 2, 187.2 sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate //
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 7, 280.2 na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 21.2 kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 45.2 jāyate kṛtakṛtyo 'sau lokapālānavekṣayan //
SkPur (Rkh), Revākhaṇḍa, 167, 14.2 kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ //