Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājamārtaṇḍa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 119, 30.31 kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ /
MBh, 1, 119, 43.49 kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ /
MBh, 1, 119, 43.97 prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā /
MBh, 1, 211, 25.3 bhīmasenastu tacchrutvā kṛtakṛtyaṃ sma manyate /
MBh, 9, 51, 9.1 sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā /
MBh, 13, 31, 33.2 kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata //
Rāmāyaṇa
Rām, Bā, 10, 27.2 kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt //
Rām, Ār, 53, 1.2 ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata //
Matsyapurāṇa
MPur, 120, 8.2 kṛtakṛtyamivātmānaṃ mene manmathavardhinī //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.1 kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 2.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija /
ViPur, 5, 19, 3.1 kṛtakṛtyamivātmānaṃ manyamāno mahāmatiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 49.1 sa ātmānaṃ manyamānaḥ kṛtakṛtyam ivātmabhūḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 21.2 kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ //