Occurrences

Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āpastambadharmasūtra
ĀpDhS, 1, 20, 2.0 niṣphalā hy abhyudaye bhavanti //
Buddhacarita
BCar, 4, 101.1 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
BCar, 6, 45.2 tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama //
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
Carakasaṃhitā
Ca, Cik., 2, 1, 16.2 acchāyaś caikaśākhaś ca niṣphalaśca yathā drumaḥ //
Mahābhārata
MBh, 1, 74, 6.4 kruddhasya niṣphalānyeva dānayajñatapāṃsi ca /
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 1, 176, 9.3 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ /
MBh, 3, 200, 9.2 dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ //
MBh, 5, 38, 29.1 prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ /
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 62, 2.2 vilāpo niṣphalo rājanmā śuco bharatarṣabha //
MBh, 7, 62, 16.1 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam /
MBh, 7, 78, 5.1 aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān /
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 7, 133, 20.2 niṣphalo dṛśyase karṇa tacca rājā na budhyate //
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 12, 115, 4.2 lokavidveṣam āpanno niṣphalaṃ pratipadyate //
MBh, 12, 138, 28.2 deśakālābhyatīto hi vikramo niṣphalo bhavet //
MBh, 12, 149, 98.1 yadi jambukavākyāni niṣphalānyanṛtāni ca /
MBh, 12, 318, 10.2 dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ //
MBh, 13, 6, 7.1 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam /
Manusmṛti
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 4, 70.2 na karma niṣphalaṃ kuryān nāyatyām asukhodayam //
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
ManuS, 12, 96.2 tāny arvākkālikatayā niṣphalāny anṛtāni ca //
Rāmāyaṇa
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 57, 22.1 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
Rām, Ār, 38, 3.2 vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare //
Rām, Ki, 1, 20.1 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me /
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Yu, 36, 16.2 vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ //
Rām, Yu, 41, 17.1 niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ /
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 104, 13.2 suhṛjjanaparikleśo na cāyaṃ niṣphalastava //
Rām, Yu, 112, 18.1 niṣphalāḥ phalinaścāsan vipuṣpāḥ puṣpaśālinaḥ /
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Amarakośa
AKośa, 2, 605.2 dvau tile tilapejaś ca tilapiñjaś ca niṣphale //
AKośa, 2, 608.2 nāḍī nālaṃ ca kāṇḍo 'sya palālo 'strī sa niṣphalaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 62.1 teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā /
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi vā //
Bodhicaryāvatāra
BoCA, 5, 35.1 niṣphalā netravikṣepā na kartavyāḥ kadācana /
BoCA, 5, 54.1 evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
BoCA, 9, 160.2 nidrayopadravairbālasaṃsargairniṣphalaistathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 248.1 aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ /
BKŚS, 22, 128.1 taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ /
Harivaṃśa
HV, 16, 37.2 khinno hy asmy upavāsena tapasā niṣphalena ca //
Kumārasaṃbhava
KumSaṃ, 4, 13.1 avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ /
Kāmasūtra
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 18.3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 953.1 nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 30.2 sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
KūPur, 1, 34, 43.2 niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute //
KūPur, 1, 35, 5.2 niṣphalaṃ tasya tat tīrthaṃ tasmād yānaṃ vivarjayet //
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
Liṅgapurāṇa
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 84.2 ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam //
LiPur, 1, 85, 128.1 yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet /
LiPur, 1, 85, 175.2 tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ //
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 2, 18, 62.2 niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam //
LiPur, 2, 20, 35.2 sarvopāyavidhānajñastattvahīnasya niṣphalam //
LiPur, 2, 50, 7.2 tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ //
Matsyapurāṇa
MPur, 106, 7.2 niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet //
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 54.1 yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 123.2 niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati //
Śatakatraya
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 32.1 ato nivartatām eṣa nirbandhas tava niṣphalaḥ /
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
Bhāratamañjarī
BhāMañj, 1, 509.2 niṣphalāhvānasadṛśī nāvamānamahī parā //
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 7, 135.2 vīro niṣphalatāṃ yāto dharmajagrahaṇe mama //
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 83.2 adhomukhānāṃ śvasatāṃ niṣphalārambhaduḥkhinām //
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 987.1 dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ /
BhāMañj, 13, 1284.1 taṃ parityajya yāteṣu niṣphalaṃ sarvapatriṣu /
BhāMañj, 13, 1291.2 ubhayoḥ saṃgamaḥ siddhyai viyogo niṣphalo 'nayoḥ //
Garuḍapurāṇa
GarPur, 1, 67, 22.1 tatra bhāge sthitaḥ pṛcchetsiddhirbhavati niṣphalā /
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 115, 27.2 vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam //
GarPur, 1, 161, 10.1 sarvatra toye maraṇaṃ śocanaṃ tatra niṣphalam /
Kālikāpurāṇa
KālPur, 55, 21.1 hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt /
KālPur, 55, 40.2 aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ //
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
Kṛṣiparāśara
KṛṣiPar, 1, 155.2 niṣphalā karkaṭe caiva halairutpāṭitā tu yā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
Rasamañjarī
RMañj, 1, 9.2 sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //
Rasaratnasamuccaya
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 60.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 16, 126.1 niṣphalāśca tato nyūnāḥ puṃvarāṭāśca pittalāḥ /
Rasendracūḍāmaṇi
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 5.0 tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt //
Rasārṇava
RArṇ, 1, 55.2 sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //
RArṇ, 6, 128.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
Ratnadīpikā
Ratnadīpikā, 1, 53.2 tadratnaṃ niṣphalaṃ proktaṃ ratnaśāstraviśāradaiḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 4.2, 1.0 yasmād aviśuddhe śarīre rāsāyano vidhir upayukto vājīkaro vopayukto niṣphalaḥ syāt //
Tantrasāra
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 30.1, 2.0 nidhuvanakāle eva svapatibhiḥ sārdhaṃ kādambarasvīkaraṇasyābhyanujñānaṃ netarāvasthāyāṃ kutaḥ upayogābhāvāt niṣphalaprayāse svīkaraṇasya vaiyarthyāpatteḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
Haribhaktivilāsa
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 4, 99.3 tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati //
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
HBhVil, 4, 344.3 kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet //
HBhVil, 4, 345.3 sa durgatim avāpnoti pūjanaṃ tasya niṣphalam //
HBhVil, 5, 63.2 bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ //
HBhVil, 5, 301.1 sthūlā nihanti caivāyur niṣphalā tu alāñchitā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 25.2 mahāmudrāmahābandhau niṣphalau vedhavarjitau //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 29.2 adhamaṃ yācamānāya sevādānaṃ tu niṣphalam //
ParDhSmṛti, 1, 56.2 sarve te niṣphalā jñeyāḥ patanti narake 'śucau //
ParDhSmṛti, 1, 64.2 anyathā kurute kiṃcit tad bhavet tasya niṣphalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 10.1 anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 56, 104.3 pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 27.2 niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam //
Sātvatatantra
SātT, 7, 45.2 niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet //