Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 62, 16.1 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam /
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 13, 6, 7.1 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam /
Manusmṛti
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
Rāmāyaṇa
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ār, 38, 3.2 vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Kāmasūtra
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
Kūrmapurāṇa
KūPur, 1, 34, 43.2 niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute //
KūPur, 1, 35, 5.2 niṣphalaṃ tasya tat tīrthaṃ tasmād yānaṃ vivarjayet //
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
Liṅgapurāṇa
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 84.2 ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam //
LiPur, 1, 85, 128.1 yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet /
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 2, 18, 62.2 niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam //
LiPur, 2, 20, 35.2 sarvopāyavidhānajñastattvahīnasya niṣphalam //
Matsyapurāṇa
MPur, 106, 7.2 niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet //
Nāṭyaśāstra
NāṭŚ, 1, 123.2 niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati //
Śatakatraya
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
Garuḍapurāṇa
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 115, 27.2 vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam //
GarPur, 1, 161, 10.1 sarvatra toye maraṇaṃ śocanaṃ tatra niṣphalam /
Kālikāpurāṇa
KālPur, 55, 21.1 hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt /
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
Rasaratnasamuccaya
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
Rasendracūḍāmaṇi
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
Ratnadīpikā
Ratnadīpikā, 1, 53.2 tadratnaṃ niṣphalaṃ proktaṃ ratnaśāstraviśāradaiḥ //
Haribhaktivilāsa
HBhVil, 4, 99.3 tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati //
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
HBhVil, 4, 344.3 kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet //
HBhVil, 4, 345.3 sa durgatim avāpnoti pūjanaṃ tasya niṣphalam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 29.2 adhamaṃ yācamānāya sevādānaṃ tu niṣphalam //
ParDhSmṛti, 1, 64.2 anyathā kurute kiṃcit tad bhavet tasya niṣphalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 10.1 anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 125, 27.2 niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam //
Sātvatatantra
SātT, 7, 45.2 niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet //