Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Mahābhārata
MBh, 1, 3, 124.2 kṛtakṣaṇa evāsmi /
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 7, 165, 89.1 dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam /
MBh, 12, 206, 5.2 sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ //
MBh, 12, 340, 7.1 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchacchacīpatiḥ /
MBh, 14, 85, 13.1 gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ /
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 22, 4.1 vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ /
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
Rāmāyaṇa
Rām, Ay, 26, 13.1 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava /
Rām, Ki, 16, 15.2 sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ //
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Viṣṇupurāṇa
ViPur, 5, 35, 4.1 duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 3, 8, 10.2 ahīndratalpe 'dhiśayāna ekaḥ kṛtakṣaṇaḥ svātmaratau nirīhaḥ //
Bhāratamañjarī
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 1, 760.1 iti bruvanbhīmasenastadvakṣaṇakṛtakṣaṇaḥ /
BhāMañj, 14, 179.1 niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 2.0 kṣaṇināmiti kṛtakṣaṇānām //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 11.1 pārikṣitaṃ ca rājarṣiṃ saṃnyāsāya kṛtakṣaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 169.1 evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 133, 7.1 evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 118.2 gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ //