Occurrences

Aṣṭādhyāyī
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 73.0 nikaṭe vasati //
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
Kātyāyanasmṛti
KātySmṛ, 1, 291.1 āḍhyasya nikaṭasthasya yac chaktena na yācitam /
Matsyapurāṇa
MPur, 153, 2.2 athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ //
MPur, 154, 278.2 upasarpya tatastasyā nikaṭe so'bhyapṛcchata //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 25.2 tasthau nidhāya nikaṭe taduraḥ svadhāma savrīḍahāsavikasannayanena yātā //
Garuḍapurāṇa
GarPur, 1, 76, 8.2 dūre bhūtānāṃ bahu kiṃcinnikaṭaprasūtānām //
Kathāsaritsāgara
KSS, 1, 3, 73.1 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 1, 5, 68.1 atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ /
KSS, 1, 6, 135.1 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
KSS, 1, 7, 8.1 atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
KSS, 1, 7, 63.2 ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā //
KSS, 2, 2, 96.2 nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam //
KSS, 2, 2, 111.2 prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ //
KSS, 2, 2, 157.2 mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā //
KSS, 2, 4, 139.2 balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau //
KSS, 2, 5, 2.1 tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
KSS, 2, 5, 52.1 tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
KSS, 3, 2, 7.2 devyā vāsavadattāyā vijane nikaṭaṃ yayau //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 3, 13.2 jagāma devarājasya nikaṭaṃ nārado muniḥ //
KSS, 3, 4, 149.1 yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
KSS, 3, 6, 147.2 prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau //
KSS, 4, 1, 46.2 nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā //
KSS, 4, 1, 68.2 kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ //
KSS, 4, 1, 71.1 nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
KSS, 4, 2, 112.2 āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat //
KSS, 5, 1, 66.2 tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā //
KSS, 5, 1, 218.2 viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau //
KSS, 5, 2, 48.2 utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ //
KSS, 5, 2, 94.1 nanvayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
KSS, 5, 2, 138.1 gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
KSS, 5, 3, 19.2 babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ //
KSS, 5, 3, 46.2 abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ //
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 6, 1, 207.2 tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham //
Kṛṣiparāśara
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
Ānandakanda
ĀK, 1, 12, 168.2 ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ //
Āryāsaptaśatī
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 54.2 mahābalasya nikaṭam āgatya bharatarṣabha //
GokPurS, 4, 25.2 mahābalasya nikaṭe devī prāṅmukhataḥ sthitā //
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 12, 81.2 divyaṃ vimānam ādāya tayor nikaṭam āyayuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //