Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Abhidharmakośa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Tattvavaiśāradī
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Mṛgendraṭīkā
Haribhaktivilāsa
Janmamaraṇavicāra

Maitrāyaṇīsaṃhitā
MS, 2, 8, 7, 4.26 nikāyaṃ chandaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 5.7 nikāyaś chandaḥ /
Avadānaśataka
AvŚat, 3, 3.14 anyatamaś ca sattvo 'nyatamasmāt sattvanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ /
Aṣṭasāhasrikā
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 94.0 sañjñāyāṃ girinikāyayoḥ //
Lalitavistara
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 52.2 na sa kaścitsattvaḥ sattvanikāye saṃvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
Mahābhārata
MBh, 1, 203, 27.1 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ /
MBh, 2, 11, 46.2 sarvadevanikāyāśca sarvaśāstrāṇi caiva hi //
MBh, 3, 45, 24.2 sarve devanikāyā hi nālaṃ yodhayituṃ sma tān //
MBh, 3, 247, 7.1 eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ /
MBh, 4, 51, 13.1 sarvadevanikāyāśca siddhāśca paramarṣayaḥ /
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 9, 43, 47.1 pūrvam evādideśāsau nikāyeṣu mahātmanām /
MBh, 9, 43, 49.1 sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ /
MBh, 12, 122, 26.2 tasya tasya nikāyasya cakāraikaikam īśvaram //
MBh, 15, 38, 21.1 santi devanikāyāśca saṃkalpājjanayanti ye /
Manusmṛti
ManuS, 1, 36.2 devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ //
Abhidharmakośa
AbhidhKo, 2, 3.1 nikāyasthitisaṃkleśavyavadānādhipatyataḥ /
AbhidhKo, 5, 17.2 svabhūmimālambanataḥ svanikāyamasarvagāḥ //
Amarakośa
AKośa, 2, 263.2 syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām //
Daśakumāracarita
DKCar, 2, 1, 69.1 kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Harivaṃśa
HV, 3, 57.2 evaṃ devanikāyās te sambhavanti yuge yuge //
HV, 3, 110.2 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn /
HV, 3, 110.2 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Laṅkāvatārasūtra
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
Matsyapurāṇa
MPur, 1, 30.1 naur iyaṃ sarvadevānāṃ nikāyena vinirmitā /
MPur, 61, 11.1 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet /
MPur, 153, 28.1 śatakratoramaranikāyapālitā patākinī gajaśatavājināditā /
MPur, 153, 196.1 tato devanikāyānāmekaikaṃ samare tataḥ /
MPur, 166, 15.1 tataḥ kṣīranikāyena svādunā paramāmbhasā /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Viṣṇupurāṇa
ViPur, 1, 15, 139.2 evaṃ devanikāyās te sambhavanti yuge yuge //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 3, 11, 54.2 tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 63.2 caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe //
AbhCint, 2, 8.2 nikāyabhedādevaṃ syurdevāḥ kila caturvidhāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 12.1 matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ /
BhāgPur, 3, 5, 8.2 acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ //
BhāgPur, 3, 20, 16.2 sarvajīvanikāyauko yatra svayam abhūt svarāṭ //
BhāgPur, 4, 24, 25.1 taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
Haribhaktivilāsa
HBhVil, 5, 187.2 āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ //
Janmamaraṇavicāra
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //