Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 266, 5.2 pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam //
MBh, 3, 266, 8.1 kṛtaghnaṃ tam ahaṃ manye vānarāpasadaṃ bhuvi /
MBh, 3, 266, 16.1 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ /
MBh, 5, 36, 18.1 duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ /
MBh, 5, 36, 40.2 tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate //
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 38, 36.1 asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ /
MBh, 5, 39, 59.2 caure kṛtaghne viśvāso na kāryo na ca nāstike //
MBh, 5, 105, 10.1 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham /
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 5, 105, 12.1 so 'haṃ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto 'pi ca /
MBh, 5, 106, 16.1 atrāhitāḥ kṛtaghnāśca mānuṣāścāsurāśca ye /
MBh, 7, 51, 35.1 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ /
MBh, 8, 6, 41.2 kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane //
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 12, 1, 28.2 anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet //
MBh, 12, 109, 27.1 mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca /
MBh, 12, 131, 15.1 ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā /
MBh, 12, 137, 15.2 kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ //
MBh, 12, 138, 20.1 nānarthakenārthavattvaṃ kṛtaghnena samācaret /
MBh, 12, 162, 16.1 kṛtaghnaścādhamo loke na saṃdheyaḥ kathaṃcana /
MBh, 12, 162, 26.2 teṣām apyadhamo rājan kṛtaghno mitraghātakaḥ /
MBh, 12, 162, 27.3 mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada //
MBh, 12, 165, 30.2 kṛtaghnaḥ puruṣavyāghra manasedam acintayat //
MBh, 12, 166, 2.2 kṛtaghnastu sa duṣṭātmā taṃ jighāṃsur ajāgarat //
MBh, 12, 166, 14.3 kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam //
MBh, 12, 166, 21.2 dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ //
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 166, 25.1 mitradrohī nṛśaṃsaśca kṛtaghnaśca narādhamaḥ /
MBh, 12, 167, 17.3 nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho //
MBh, 12, 167, 19.1 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham /
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 167, 22.1 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ /
MBh, 12, 167, 23.2 mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 221, 78.1 kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ /
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 263, 12.2 putro lobho nikṛtyāstu kṛtaghno nārhati prajām //
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 112, 80.1 kṛtaghnastu mṛto rājan yamasya viṣayaṃ gataḥ /
MBh, 14, 67, 22.1 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā /
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //