Occurrences

Liṅgapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Haribhaktivilāsa

Liṅgapurāṇa
LiPur, 1, 72, 162.1 rudrāya mūrdhanikṛntanāya mamādidevasya ca yajñamūrteḥ /
LiPur, 1, 81, 32.1 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 18.2 gaṇḍamālāpaharaṇaḥ sannipātanikṛntanaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 15, 140.1 alarkasya hitaścaiva kārtavīryanikṛntanaḥ /
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
Rasamañjarī
RMañj, 6, 15.1 mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /
RMañj, 6, 64.2 mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ //
RMañj, 6, 94.1 ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /
RMañj, 6, 115.0 ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ //
RMañj, 6, 125.1 unmattākhyaraso nāma sannipātanikṛntanaḥ /
Rasaratnasamuccaya
RRS, 13, 42.2 svayam agniraso nāmnā kṣayakāsanikṛntanaḥ //
RRS, 14, 53.2 lokanātharaso nāmnā rogarājanikṛntanaḥ //
RRS, 15, 82.2 āranālena lepo'yaṃ mūlaroganikṛntanaḥ //
Rasendracintāmaṇi
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 28.3 tattadrogaharair yogaiḥ sarvaroganikṛntanam //
RCūM, 16, 4.1 ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
RCūM, 16, 54.2 ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Parp., 88.3 gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī //
RājNigh, Pipp., 62.1 jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī /
RājNigh, Śat., 129.1 kalikārī kaṭūṣṇā ca kaphavātanikṛntanī /
RājNigh, Śat., 136.2 vraṇadoṣaharā caiva netrāmayanikṛntanī //
RājNigh, Śat., 194.2 visarpakuṣṭhavisphoṭavraṇaśophanikṛntanī //
RājNigh, Mūl., 31.1 śvetaśigruḥ kaṭus tīkṣṇaḥ śophānilanikṛntanaḥ /
RājNigh, Śālm., 20.1 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
RājNigh, Śālm., 54.1 kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 54.2 tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ //
RājNigh, Prabh, 122.1 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 148.2 bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ //
RājNigh, 12, 75.2 vaktravaiśadyajananī jāḍyadoṣanikṛntanī //
RājNigh, 12, 79.2 dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam //
RājNigh, 13, 125.2 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //
RājNigh, 13, 131.2 vraṇadoṣakaphāsraghnī netraroganikṛntanī //
Ānandakanda
ĀK, 1, 3, 30.2 vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ //
ĀK, 1, 15, 429.1 hṛdrogaplīhajaṭharabhagandaranikṛntanīm /
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 2, 1, 310.1 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 12.0 pratyāhāra iti prokto bhavapāśanikṛntanaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 162.1 svayamagniraso nāmnā kṣayakāsanikṛntanaḥ /
Haribhaktivilāsa
HBhVil, 1, 208.2 susiddho grahamātreṇa arir mūlanikṛntanaḥ //
HBhVil, 2, 20.2 kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī /