Occurrences

Arthaśāstra
Manusmṛti
Kāmasūtra
Nāradasmṛti
Bhāratamañjarī
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
ArthaŚ, 4, 1, 3.1 vipattau śreṇī nikṣepaṃ bhajeta //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 6, 12.1 sa ced brūyāt yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
Manusmṛti
ManuS, 8, 179.2 mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ //
ManuS, 8, 181.1 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
ManuS, 8, 191.1 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
Kāmasūtra
KāSū, 5, 2, 7.1 prasṛte tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadhyāt /
Nāradasmṛti
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
Bhāratamañjarī
BhāMañj, 7, 239.1 viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye /
Mugdhāvabodhinī
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //