Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 632.1 abhyāsasādhyaṃ nikhilaṃ matvā saṃtamase vyadhāt /
BhāMañj, 5, 164.2 tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ //
BhāMañj, 5, 500.2 dhruvaṃ pravṛtte nikhilā pṛthivī na bhaviṣyati //
BhāMañj, 6, 12.1 ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
BhāMañj, 6, 19.2 sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam //
BhāMañj, 6, 81.1 samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ /
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 13, 1535.1 tilapradānaṃ śaṃsanti kṣayāya nikhilainasām /