Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
Carakasaṃhitā
Ca, Sū., 1, 4.2 jagrāha nikhilenādāv aśvinau tu punas tataḥ //
Ca, Vim., 3, 52.1 tadātreyo'gniveśāya nikhilaṃ sarvamuktavān /
Ca, Cik., 3, 10.2 jvarādhikāre yadvācyaṃ tat saumya nikhilaṃ śṛṇu //
Ca, Cik., 1, 4, 9.2 bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate //
Mahābhārata
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 13, 1.4 nikhilena yathātattvaṃ saute sarvam aśeṣataḥ //
MBh, 1, 46, 24.2 asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam //
MBh, 1, 56, 31.13 nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt /
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
MBh, 1, 114, 29.3 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 114, 35.1 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 186, 11.2 preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra //
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 215, 7.3 tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham //
MBh, 3, 226, 8.1 tavādya pṛthivī rājan nikhilā sāgarāmbarā /
MBh, 5, 53, 14.1 tasyādya vasudhā rājannikhilā bharatarṣabha /
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 7, 47, 27.2 tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ //
MBh, 9, 6, 8.3 nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ //
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 212, 51.2 nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ //
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 312, 4.2 yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata //
MBh, 13, 138, 15.2 yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram //
MBh, 14, 2, 17.1 mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ /
Manusmṛti
ManuS, 2, 8.1 sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā /
Rāmāyaṇa
Rām, Bā, 5, 4.1 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ /
Rām, Bā, 30, 23.2 tasya deśasya nikhilam ṛṣimadhye mahātapāḥ //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Ay, 2, 26.2 nikhilenānupūrvyā ca pitā putrān ivaurasān //
Rām, Ay, 98, 61.1 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 59, 18.1 nikhilena vicinvantau sītāṃ daśarathātmajau /
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 79, 21.1 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam /
Saundarānanda
SaundĀ, 1, 40.1 alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye /
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 17, 5.1 tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan /
Śvetāśvataropaniṣad
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 79.2 tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya //
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 45.2 tannikhilaṃ daivāyattamevāvadhārya kāryam //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 2, 5, 66.1 eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
Harivaṃśa
HV, 13, 2.2 nibodha tan me gāṅgeya nikhilaṃ sarvam āditaḥ //
Harṣacarita
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kūrmapurāṇa
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
KūPur, 2, 44, 2.2 kālāgnir bhasmasātkartuṃ karoti nikhilaṃ matim //
Laṅkāvatārasūtra
LAS, 1, 36.3 dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau //
LAS, 2, 135.2 saṃjñānirodho nikhilaṃ cittamātre na vidyate //
Liṅgapurāṇa
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 36, 64.1 ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ /
LiPur, 1, 71, 95.1 strīdharme nikhile naṣṭe durācāre vyavasthite /
LiPur, 1, 95, 54.1 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat /
LiPur, 2, 32, 5.2 pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ //
LiPur, 2, 55, 2.1 pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ /
Matsyapurāṇa
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 48, 31.2 māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat //
MPur, 154, 433.1 nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
MPur, 164, 8.2 kathaṃ cotthāya bhagavānsṛjate nikhilaṃ jagat //
Meghadūta
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Saṃvitsiddhi
SaṃSi, 1, 58.1 nirdhūtanikhiladvandvasvaprakāśe cidātmani /
Suśrutasaṃhitā
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Nid., 9, 3.2 śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam //
Su, Cik., 29, 19.1 sāṅgopāṅgāṃś ca nikhilān vedān vindati tattvataḥ /
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Viṣṇupurāṇa
ViPur, 4, 24, 121.2 nikhilo gadituṃ śakyo naiva janmaśatair api //
Śatakatraya
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 12.1 matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ /
Bhāratamañjarī
BhāMañj, 1, 632.1 abhyāsasādhyaṃ nikhilaṃ matvā saṃtamase vyadhāt /
BhāMañj, 5, 164.2 tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ //
BhāMañj, 5, 500.2 dhruvaṃ pravṛtte nikhilā pṛthivī na bhaviṣyati //
BhāMañj, 6, 12.1 ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
BhāMañj, 6, 19.2 sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam //
BhāMañj, 6, 81.1 samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ /
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 13, 1535.1 tilapradānaṃ śaṃsanti kṣayāya nikhilainasām /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Kathāsaritsāgara
KSS, 1, 8, 22.2 nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ //
KSS, 2, 2, 177.1 tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
KSS, 2, 3, 66.2 etacca nikhilaṃ tena rājñā channena śuśruve //
KSS, 5, 2, 122.1 tenātra nikhilā mallā rājño vārāṇasīpateḥ /
Kālikāpurāṇa
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 20.2 kiṃtv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ //
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 29.0 atha pratyakṣībhūte bhagavati pinākini nikhiladuḥkhāntaś cāsya saṃjātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
Narmamālā
KṣNarm, 1, 90.2 bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
Rasahṛdayatantra
RHT, 4, 15.1 mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /
Rasaprakāśasudhākara
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
Rasaratnasamuccaya
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
Rasaratnākara
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 4, 2.1 tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
Rasendracūḍāmaṇi
RCūM, 4, 97.2 bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
Rasārṇava
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
Rājanighaṇṭu
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
Smaradīpikā
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
Tantrāloka
TĀ, 1, 102.2 nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam //
TĀ, 3, 284.1 ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam /
TĀ, 4, 116.1 āviśya śuddho nikhilaṃ tarpayed adhvamaṇḍalam /
TĀ, 8, 114.2 lokālokasya parato yadgarbhe nikhilaiva bhūḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 8.0 sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāya uditā //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
Ānandakanda
ĀK, 1, 15, 505.1 tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ /
ĀK, 1, 25, 97.1 bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /
Āryāsaptaśatī
Āsapt, 2, 46.1 apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā /
Āsapt, 2, 113.2 devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti //
Āsapt, 2, 140.1 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
Āsapt, 2, 207.1 gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi /
Āsapt, 2, 218.1 ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram /
Āsapt, 2, 462.2 tava jaghanenākulitā nikhilā pallī khaleneva //
Āsapt, 2, 590.2 subhagā subhagety anayā sakhi nikhilā mukharitā pallī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 8.0 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
Abhinavacintāmaṇi
ACint, 2, 16.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 126.1 spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut /
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
Haribhaktivilāsa
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
Haṃsadūta
Haṃsadūta, 1, 10.2 tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu //
Haṃsadūta, 1, 12.2 tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī //
Haṃsadūta, 1, 27.2 tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā //
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
Kokilasaṃdeśa
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 15.2, 2.0 sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhilaṃ samastaṃ carati //
Rasasaṃketakalikā
RSK, 1, 16.2 ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //
Rasataraṅgiṇī
RTar, 2, 11.1 nikhileṣvapi mūtreṣu gomūtraṃ guṇavattamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 39.2 janayāmāsa nikhilaṃ jagadbhūyaścarācaram //
SkPur (Rkh), Revākhaṇḍa, 37, 21.1 devatīrthasya nikhilā yathā vai śaṅkarācchrutā /
SkPur (Rkh), Revākhaṇḍa, 122, 4.2 nikhilaṃ jñātum icchāmi nānyo vettā matirmama //
Yogaratnākara
YRā, Dh., 224.1 arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca /
YRā, Dh., 262.1 nikhilakṣayabhakṣaṇadakṣataraṃ vraṇakuṣṭhabhagaṃdaramehaharam /