Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
Mahābhārata
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
Rāmāyaṇa
Rām, Utt, 79, 21.1 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam /
Saundarānanda
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
Kūrmapurāṇa
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
Matsyapurāṇa
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
Suśrutasaṃhitā
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Bhāratamañjarī
BhāMañj, 6, 19.2 sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam //
Kathāsaritsāgara
KSS, 2, 2, 177.1 tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
Tantrāloka
TĀ, 4, 116.1 āviśya śuddho nikhilaṃ tarpayed adhvamaṇḍalam /
Kokilasaṃdeśa
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 4.2 nikhilaṃ jñātum icchāmi nānyo vettā matirmama //