Occurrences

Amarakośa
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Mugdhāvabodhinī
Rasakāmadhenu

Amarakośa
AKośa, 2, 508.1 anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām /
Daśakumāracarita
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
Divyāvadāna
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kātyāyanasmṛti
KātySmṛ, 1, 118.2 śūdrādīn pratibhūhīnān bandhayen nigaḍena tu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
Viṣṇupurāṇa
ViPur, 5, 18, 18.1 grāmyo harirayaṃ tāsāṃ vilāsanigaḍairyutaḥ /
ViPur, 5, 20, 71.1 nando 'pi gṛhyatāṃ pāpo nigaḍairāyasairiha /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 66.1 devakīṃ vasudevaṃ ca nigṛhya nigaḍairgṛhe /
BhāgPur, 10, 4, 24.1 mocayāmāsa nigaḍādviśrabdhaḥ kanyakāgirā /
Kathāsaritsāgara
KSS, 2, 2, 138.1 prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau /
KSS, 2, 4, 42.1 prākārabhañjanānyogāṃstathā nigaḍabhañjanān /
KSS, 2, 4, 63.2 yaugandharāyaṇas tasmai yogān nigaḍabhañjanān //
Narmamālā
KṣNarm, 1, 30.1 vyathitaḥ prathitairgrāmairnigaḍairlaguḍaistathā /
Rasahṛdayatantra
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
Rasaprakāśasudhākara
RPSudh, 10, 5.2 somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //
Rasaratnākara
RRĀ, Ras.kh., 3, 135.1 dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai /
RRĀ, Ras.kh., 3, 137.1 tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca /
RRĀ, V.kh., 7, 1.1 dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
RRĀ, V.kh., 7, 11.1 snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 12.1 unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /
RRĀ, V.kh., 7, 12.3 snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 20.2 samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //
RRĀ, V.kh., 8, 34.2 anena veṣṭayed golaṃ tadbahirnigaḍena ca //
RRĀ, V.kh., 9, 35.2 tato vastrātsamuddhṛtya nigaḍena tule pacet //
RRĀ, V.kh., 9, 63.1 tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet /
Rasendracintāmaṇi
RCint, 2, 24.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
Rasendrasārasaṃgraha
RSS, 1, 22.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 235.2 mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //
RKDh, 1, 1, 243.2 ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //
RKDh, 1, 1, 244.3 tailārkakṣīrakāhārī lāṃgalī nigaḍo varaḥ /
RKDh, 1, 1, 244.4 kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ //
RKDh, 1, 1, 245.2 jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //
RKDh, 1, 1, 247.1 snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /
RKDh, 1, 1, 247.2 piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //