Occurrences

Atharvaprāyaścittāni
Kauśikasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Nirukta
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Nāṭyaśāstra
Pañcārthabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 1, 11.0 yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati //
Kauśikasūtra
KauśS, 12, 2, 20.1 athāpy ayaṃ nigamo bhavati /
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 16.0 uttare nigamā yatheṣṭaṃ joṣaṇāśruteḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Nirukta
N, 1, 1, 3.0 nighaṇṭavaḥ kasmān nigamā ime bhavanti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
Vasiṣṭhadharmasūtra
VasDhS, 4, 3.1 ity api nigamo bhavati //
VasDhS, 17, 4.1 prajābhir agne amṛtatvam aśyām ity api nigamo bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 4.0 nigameṣv adhyayanaṃ varjayet //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 7.1 indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ //
Aṣṭasāhasrikā
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 119.0 gocarasaṃcaravahavrajavyajāpaṇanigamāś ca //
Aṣṭādhyāyī, 6, 3, 113.0 sāḍhyai sāḍhvā sāḍheti nigame //
Aṣṭādhyāyī, 6, 4, 9.0 vā ṣapūrvasya nigame //
Aṣṭādhyāyī, 7, 2, 64.0 babhūthātatanthajagṛbhmavavartheti nigame //
Aṣṭādhyāyī, 7, 3, 81.0 mīnāter nigame //
Aṣṭādhyāyī, 7, 4, 74.0 sasūveti nigame //
Carakasaṃhitā
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Lalitavistara
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 200, 9.32 viditārthaḥ svasamayacchettā nigamasaṃśayān /
MBh, 5, 2, 6.1 sarve ca ye 'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ /
Manusmṛti
ManuS, 4, 19.2 nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān //
ManuS, 9, 19.1 tathā ca śrutayo bahvyo nigītā nigameṣv api /
Rāmāyaṇa
Rām, Ay, 13, 2.1 amātyā balamukhyāś ca mukhyā ye nigamasya ca /
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Amarakośa
AKośa, 2, 21.2 sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram //
Daśakumāracarita
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
Divyāvadāna
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 1, 421.0 tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Kūrmapurāṇa
KūPur, 2, 18, 54.3 vaidikāṃścaiva nigamān vedāṅgāni viśeṣataḥ //
Laṅkāvatārasūtra
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Nāṭyaśāstra
NāṭŚ, 6, 12.1 nānānāmāśrayotpannaṃ nighaṇṭunigamānvitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 23.0 niyogatvān nigataṃ niyatatvān nigama ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 8.0 nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam //
PABh zu PāśupSūtra, 1, 9, 48.0 āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.1 nigamakalpatarorgalitaṃ phalam /
BhāgPur, 1, 5, 39.1 imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam /
BhāgPur, 1, 9, 37.1 svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ /
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
BhāgPur, 3, 9, 24.2 rūpaṃ vicitram idam asya vivṛṇvato me mā rīriṣīṣṭa nigamasya girāṃ visargaḥ //
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 1.2 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
BhāgPur, 11, 20, 5.2 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 36.2 vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
Rasaratnasamuccaya
RRS, 8, 100.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
Rasendracūḍāmaṇi
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
Rājanighaṇṭu
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
Tantrāloka
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
Ānandakanda
ĀK, 1, 2, 158.2 liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 40.1 kecid āgamajālena kecin nigamasaṃkulaiḥ /
Kokilasaṃdeśa
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /
Sātvatatantra
SātT, 2, 26.2 āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 41.1 pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 37.0 devatānāmadheyaṃ ca upāṃśu nigamasthāneṣu //
ŚāṅkhŚS, 1, 16, 9.0 nigamasthāneṣu ca sā devatopalakṣyate //
ŚāṅkhŚS, 1, 16, 10.0 āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni //
ŚāṅkhŚS, 5, 18, 7.0 darśapaurṇamāsikā nigamās teṣu nigacchataḥ //
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //