Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
Carakasaṃhitā
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Lalitavistara
LalVis, 3, 28.22 kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati /
LalVis, 4, 4.30 kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate /
LalVis, 4, 8.1 tasmādbhavata kṛtajñā apūrvaśubhasaṃcayaṃ kṣapitveha /
Mahābhārata
MBh, 1, 116, 30.41 dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ /
MBh, 1, 160, 15.1 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 3, 200, 40.1 anasūyuḥ kṛtajñaś ca kalyāṇānyeva sevate /
MBh, 4, 26, 2.2 dharmajñāśca kṛtajñāśca dharmarājam anuvratāḥ //
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 38, 34.1 avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ /
MBh, 5, 39, 37.1 kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam /
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 5, 13.2 yuktāḥ kṛtajñā hrīmanta āhaveṣvanivartinaḥ //
MBh, 7, 5, 23.1 tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api /
MBh, 7, 21, 5.2 kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam //
MBh, 7, 36, 4.1 tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ /
MBh, 7, 50, 31.1 kṛtajñaṃ jñānasampannaṃ kṛtāstram anivartinam /
MBh, 7, 55, 21.1 kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 133, 34.3 dhṛtimāṃśca kṛtajñaśca dharmaputro yudhiṣṭhiraḥ //
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 9, 5, 19.1 bhāgineyānnijāṃstyaktvā kṛtajño 'smān upāgataḥ /
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 67, 38.1 kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ /
MBh, 12, 68, 56.1 kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam /
MBh, 12, 84, 14.2 śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam //
MBh, 12, 118, 8.1 kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam /
MBh, 12, 118, 25.1 yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ /
MBh, 12, 136, 119.2 kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase //
MBh, 12, 136, 124.2 jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet //
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 136, 209.1 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho /
MBh, 12, 162, 17.2 mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ //
MBh, 12, 167, 21.1 kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha /
MBh, 12, 221, 34.1 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ /
MBh, 12, 288, 37.2 satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante //
MBh, 12, 309, 69.2 tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam //
MBh, 13, 5, 7.2 kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata //
MBh, 13, 24, 66.2 akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ //
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 72, 37.1 svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ kṛtajñam /
MBh, 13, 105, 10.1 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama /
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
MBh, 14, 15, 24.1 dharmaputre hi dharmajñe kṛtajñe satyavādini /
Manusmṛti
ManuS, 7, 209.1 dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
ManuS, 7, 210.2 kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ //
Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Ay, 1, 20.1 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
Rām, Ay, 2, 21.1 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ /
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 16, 31.1 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
Rām, Ay, 23, 4.1 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
Rām, Ār, 14, 27.1 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 68, 14.2 kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān //
Rām, Ki, 4, 9.2 kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ //
Rām, Ki, 16, 5.2 dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati //
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Su, 11, 28.1 kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ /
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 23, 16.2 dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam //
Rām, Su, 24, 12.1 khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ /
Rām, Su, 35, 15.1 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Utt, 75, 6.1 dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ /
Saundarānanda
SaundĀ, 17, 33.1 yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ /
SaundĀ, 18, 3.2 āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ //
SaundĀ, 18, 52.1 rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā /
SaundĀ, 18, 52.2 rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ //
SaundĀ, 18, 52.2 rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 101.2 śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ //
AHS, Śār., 3, 120.1 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ /
AHS, Śār., 5, 2.2 bhavanti bhiṣajāṃ bhūtyai kṛtajña iva bhūbhuji /
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 2, 7, 84.0 sa kila kṛtajñatāṃ darśayan asiddhireṣā siddhiḥ yadasaṃnidhirihāryāṇām //
Divyāvadāna
Divyāv, 13, 58.1 kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati //
Kirātārjunīya
Kir, 1, 14.2 kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ //
Kir, 13, 5.1 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ /
Kir, 13, 51.2 taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā //
Kāmasūtra
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 5, 13.2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 14.3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate /
Kūrmapurāṇa
KūPur, 2, 14, 40.1 kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
Liṅgapurāṇa
LiPur, 1, 82, 58.1 vibuddho vibudhaḥ śrīmānkṛtajñaś ca mahāyaśāḥ /
LiPur, 1, 98, 131.1 lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 41.1 dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Ka., 1, 8.2 alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam //
Viṣṇupurāṇa
ViPur, 1, 13, 62.1 dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 28.1 kṛtajñādrohimedhāviśucikalyānasūyakāḥ /
YāSmṛ, 1, 310.1 mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 36.2 kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ //
BhāgPur, 4, 21, 44.1 guṇāyanaṃ śīladhanaṃ kṛtajñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ /
Bhāratamañjarī
BhāMañj, 1, 450.2 kimadeyaṃ kṛtajñānām anuktvaivopakāriṇām //
BhāMañj, 13, 360.1 vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ /
BhāMañj, 13, 552.1 kṛtajña bhavase mitraṃ dūrādevāryacetasam /
BhāMañj, 13, 681.1 kṛtajñaiḥ sādhubhiḥ sabhyaiḥ kulīnairanapāyibhiḥ /
BhāMañj, 13, 1311.2 kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama //
Hitopadeśa
Hitop, 1, 168.3 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
Hitop, 3, 149.4 bhartṛbhaktāḥ kṛtajñāś ca te narāḥ svargagāminaḥ //
Kathāsaritsāgara
KSS, 3, 4, 125.2 vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ //
Haribhaktivilāsa
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 42.1 dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 6.1 dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 7.2 kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi //