Occurrences

Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 7.0 tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi //
Arthaśāstra
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
Buddhacarita
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
Carakasaṃhitā
Ca, Sū., 7, 6.2 vināmo vaṅkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe //
Ca, Sū., 7, 12.2 jaṭhare vātajāścānye rogāḥ syurvātanigrahāt //
Ca, Sū., 7, 14.2 kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ //
Ca, Sū., 7, 18.2 udgāranigrahāttatra hikkāyāstulyam auṣadham //
Ca, Sū., 7, 19.2 jṛmbhāyā nigrahāttatra sarvaṃ vātaghnamauṣadham //
Ca, Sū., 7, 20.2 kṣudveganigrahāttatra snigdhoṣṇaṃ laghu bhojanam //
Ca, Sū., 7, 21.2 pipāsānigrahāttatra śītaṃ tarpaṇamiṣyate //
Ca, Sū., 7, 25.1 veganigrahajā rogā ya ete parikīrtitāḥ /
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 13, 76.1 jaṭharaṃ grahaṇīdoṣāḥ staimityaṃ vākyanigrahaḥ /
Ca, Sū., 14, 13.1 śītaśūlavyuparame stambhagauravanigrahe /
Ca, Sū., 16, 8.2 lakṣaṇānyaviriktānāṃ mārutasya ca nigrahaḥ //
Ca, Sū., 17, 10.1 śiro'bhighātād duṣṭāmād rodanād bāṣpanigrahāt /
Ca, Sū., 17, 16.2 śītamārutasaṃsparśādvyavāyādveganigrahāt //
Ca, Sū., 22, 22.2 pipāsānigrahaisteṣāmupavāsaiśca tāñjayet //
Ca, Sū., 22, 40.2 hṛdvarconigrahaśca syādatistambhitalakṣaṇam //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 33.2 śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt //
Ca, Sū., 30, 81.2 yeṣāṃ teṣāmasadvādanigrahe niratā matiḥ //
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 13.6 sarvavikārāṇām api ca nigrahe hetuvyādhiviparītam auṣadhamicchanti kuśalāḥ tadarthakāri vā /
Ca, Vim., 5, 17.1 akālayonigamanānnigrahād atimaithunāt /
Ca, Vim., 5, 18.1 mūtritodakabhakṣyastrīsevanānmūtranigrahāt /
Ca, Vim., 7, 29.1 ayameva vikārāṇāṃ sarveṣāmapi nigrahe /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Śār., 1, 21.1 indriyābhigrahaḥ karma manasaḥ svasya nigrahaḥ /
Ca, Śār., 1, 103.1 udīraṇaṃ gatimatāmudīrṇānāṃ ca nigrahaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 3, 167.1 balaṃ hyalaṃ nigrahāya doṣāṇāṃ balakṛcca tat /
Lalitavistara
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 120.1 yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya /
MBh, 1, 1, 187.1 nigrahānugrahau cāpi viditau te narādhipa /
MBh, 1, 2, 63.1 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ /
MBh, 1, 55, 8.2 teṣāṃ nigrahanirvāsān vividhāṃste samācaran /
MBh, 1, 193, 20.1 eṣā mama matistāta nigrahāya pravartate /
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 2, 55, 8.2 nigrahād asya pāpasya modantāṃ kuravaḥ sukham //
MBh, 2, 62, 36.2 gauraveṇa niruddhaśca nigrahād arjunasya ca //
MBh, 3, 2, 74.1 samyak saṃkalpasambandhāt samyak cendriyanigrahāt /
MBh, 3, 11, 16.1 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān /
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 149, 39.1 nigrahānugrahaiḥ samyag yadā rājā pravartate /
MBh, 3, 149, 41.2 nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam //
MBh, 3, 149, 48.2 nigrahaṃ cāpyaśiṣṭeṣu nirmaryādeṣu kārayet //
MBh, 3, 149, 49.1 nigrahe pragrahe samyag yadā rājā pravartate /
MBh, 3, 149, 52.1 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ /
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 197, 38.2 indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama /
MBh, 3, 200, 53.3 nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam //
MBh, 3, 200, 53.3 nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam //
MBh, 3, 260, 4.3 vihitaṃ tatra yat kāryam abhitas tasya nigrahe //
MBh, 3, 299, 10.2 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ //
MBh, 3, 299, 11.2 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe //
MBh, 3, 299, 15.1 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe /
MBh, 4, 1, 2.34 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ /
MBh, 4, 1, 2.36 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe /
MBh, 4, 1, 2.47 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe /
MBh, 4, 20, 10.1 rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā /
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 5, 36, 49.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 5, 47, 94.1 tathā hi no manyate 'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya /
MBh, 5, 67, 17.3 ātmanastu kriyopāyo nānyatrendriyanigrahāt //
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 139, 2.2 nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase //
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 6, BhaGī 3, 33.2 prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati //
MBh, 6, BhaGī 6, 34.2 tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram //
MBh, 6, 74, 9.1 saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ /
MBh, 7, 11, 29.2 sāntaraṃ tu pratijñāte rājño droṇena nigrahe /
MBh, 7, 12, 1.2 tataste sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham /
MBh, 7, 16, 48.2 gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe //
MBh, 7, 69, 15.1 nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe /
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 7, 102, 51.2 nigrahaṃ dharmarājasya prakariṣyati saṃyuge //
MBh, 7, 117, 39.1 tayor āsan bhujāghātā nigrahapragrahau tathā /
MBh, 7, 158, 47.1 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ /
MBh, 8, 23, 29.1 tan mām evaṃvidhaṃ jānan samartham arinigrahe /
MBh, 8, 31, 59.1 īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 12, 14, 17.2 nigrahānugrahau cobhau sa vai dharmavid ucyate //
MBh, 12, 19, 13.1 uttareṇa tu panthānam āryā viṣayanigrahāt /
MBh, 12, 21, 14.1 asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ /
MBh, 12, 23, 8.1 tapo yajñastathā vidyā bhaikṣam indriyanigrahaḥ /
MBh, 12, 25, 10.1 ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira /
MBh, 12, 25, 13.2 nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ /
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 77.2 nigrahānugraharatā lokān anu cariṣyati //
MBh, 12, 66, 6.1 vettyādānavisargaṃ yo nigrahānugrahau tathā /
MBh, 12, 66, 17.2 nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ //
MBh, 12, 82, 26.1 nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt /
MBh, 12, 92, 37.1 nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau /
MBh, 12, 98, 3.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca /
MBh, 12, 108, 22.1 krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ /
MBh, 12, 108, 26.2 nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ //
MBh, 12, 120, 29.1 vyaktaścānugraho yasya yathārthaścāpi nigrahaḥ /
MBh, 12, 122, 40.2 durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā //
MBh, 12, 136, 38.2 kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham //
MBh, 12, 138, 53.2 nigrahaścāpi yatnena kartavyo bhūtim icchatā //
MBh, 12, 140, 33.1 aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam /
MBh, 12, 155, 8.1 ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ /
MBh, 12, 160, 69.1 durvācā nigraho daṇḍo hiraṇyabahulastathā /
MBh, 12, 179, 8.1 naśyantyāpo hyanāhārād vāyur ucchvāsanigrahāt /
MBh, 12, 180, 7.2 vāyusaṃdhāraṇo hyagnir naśyatyucchvāsanigrahāt //
MBh, 12, 231, 5.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 12, 232, 10.2 śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ //
MBh, 12, 276, 15.1 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham /
MBh, 12, 276, 20.1 ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ /
MBh, 12, 308, 45.1 ādhipatye tathā tulye nigrahānugrahātmani /
MBh, 12, 308, 137.2 guṇeṣu parimeyeṣu nigrahānugrahau prati //
MBh, 12, 308, 147.2 nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ //
MBh, 12, 337, 32.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca //
MBh, 13, 17, 63.2 saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ //
MBh, 13, 85, 5.2 oṃkāraścāvasannetre nigrahapragrahau tathā //
MBh, 13, 150, 2.1 kāla evātra kālena nigrahānugrahau dadat /
Manusmṛti
ManuS, 6, 71.2 tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt //
ManuS, 6, 92.1 dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ /
ManuS, 7, 175.1 nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
ManuS, 8, 302.1 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
ManuS, 8, 302.2 stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate //
ManuS, 8, 311.1 nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca /
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 387.1 eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake /
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
ManuS, 10, 63.1 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
ManuS, 12, 31.1 vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
Rāmāyaṇa
Rām, Bā, 56, 1.1 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ /
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ki, 9, 23.1 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava /
Rām, Ki, 10, 25.2 kartum arhasi me vīra prasādaṃ tasya nigrahāt //
Rām, Ki, 17, 27.1 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca /
Rām, Ki, 17, 28.1 nayaś ca vinayaś cobhau nigrahānugrahāv api /
Rām, Ki, 18, 6.2 mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api //
Rām, Ki, 18, 7.2 dharmakāmārthatattvajño nigrahānugrahe rataḥ //
Rām, Ki, 18, 10.2 pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham //
Rām, Ki, 18, 21.2 daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa //
Rām, Ki, 18, 24.2 bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ //
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 26, 22.1 tasmāt puruṣaśārdūla cintayañ śatrunigraham /
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Su, 19, 28.2 vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ //
Rām, Su, 34, 13.1 atha vā śaktimantau tau surāṇām api nigrahe /
Rām, Su, 40, 23.2 vyādideśa mahātejā nigrahārthaṃ hanūmataḥ //
Rām, Su, 44, 12.2 prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ //
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Yu, 11, 18.2 tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara //
Rām, Yu, 20, 5.2 vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Saundarānanda
SaundĀ, 13, 38.1 indriyāṇāmupaśamādarīṇāṃ nigrahādiva /
Amaruśataka
AmaruŚ, 1, 34.1 kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 11.1 tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ /
AHS, Sū., 13, 18.2 vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt //
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Cikitsitasthāna, 16, 46.1 rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ /
AHS, Kalpasiddhisthāna, 3, 16.2 pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ //
AHS, Kalpasiddhisthāna, 3, 21.2 pītauṣadhasya vegānāṃ nigraheṇa kaphena vā //
AHS, Utt., 3, 21.1 hidhmādhmānaṃ śakṛdbhedaḥ pipāsā mūtranigrahaḥ /
AHS, Utt., 23, 1.4 utsvedādhipurovātabāṣpanigraharodanaiḥ //
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 31, 32.1 asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ /
AHS, Utt., 33, 4.1 veganigrahadīrghātikharasparśavighaṭṭanaiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 4.4 sattvāvajayaḥ punarahitānmanonigrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 63.2 tenāpi nayanoddhāraṃ naiva nigraham arhati //
BKŚS, 2, 64.2 pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham //
BKŚS, 9, 34.1 paracittānuvṛttiś ca svacittasya ca nigrahaḥ /
BKŚS, 20, 53.2 kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā //
BKŚS, 23, 12.1 nigrahānugrahaprāptalokakolāhalākulam /
Daśakumāracarita
DKCar, 2, 1, 17.1 tadanubhāvaniruddhanigrahecchāstu sadya eva te tamarthaṃ caṇḍavarmaṇe nivedayāṃcakruḥ //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
Harivaṃśa
HV, 9, 63.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhunigrahe /
Kumārasaṃbhava
KumSaṃ, 5, 53.2 arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati //
Kāmasūtra
KāSū, 7, 2, 24.0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet //
Kūrmapurāṇa
KūPur, 1, 2, 64.1 satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
KūPur, 1, 29, 10.2 tīrthayātrāṃ tathā kecidanye cendriyanigraham //
KūPur, 2, 11, 38.2 nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ //
KūPur, 2, 44, 93.2 nigrahaścāndhakasyātha gāṇapatyamanuttamam //
KūPur, 2, 44, 94.1 prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ /
KūPur, 2, 44, 94.2 bāṇasya nigrahaścātha prasādastasya śūlinaḥ //
KūPur, 2, 44, 115.2 tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 8, 29.2 śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ //
LiPur, 1, 8, 41.2 nigraho hyapahṛtyāśu prasaktānīndriyāṇi ca //
LiPur, 1, 69, 55.1 bhūbhāranigrahārthaṃ ca hyavatīrṇaṃ jagadgurum /
LiPur, 1, 84, 22.1 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ /
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
LiPur, 2, 50, 1.2 nigrahaḥ kathitastena śivavaktreṇa śūlinā /
LiPur, 2, 50, 3.3 nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā //
LiPur, 2, 50, 7.2 tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ //
LiPur, 2, 50, 12.2 kṛtamātre na saṃdeho nigrahaḥ samprajāyate //
LiPur, 2, 51, 1.2 nigraho ghorarūpo 'yaṃ kathito 'smākamuttamam /
LiPur, 2, 54, 31.2 tasya pāśakṣayo 'tīva yogino mṛtyunigrahaḥ //
Matsyapurāṇa
MPur, 22, 79.1 satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ /
MPur, 148, 3.1 vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu /
Nāradasmṛti
NāSmṛ, 2, 5, 34.2 nigrahād vaḍavāyāś ca mucyate vaḍavābhṛtaḥ //
NāSmṛ, 2, 18, 17.1 satām anugraho nityam asatāṃ nigrahas tathā /
Nāṭyaśāstra
NāṭŚ, 1, 109.2 nigraho durvinītānāṃ vinītānāṃ damakriyā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 1, 16, 2.0 tasya āyāmo nigraho nirodhaḥ sa prāṇāyāmaḥ //
PABh zu PāśupSūtra, 5, 11, 1.0 atra jitendriyatvaṃ nāma utsarganigrahayogyatvam //
Suśrutasaṃhitā
Su, Sū., 1, 27.1 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ //
Su, Nid., 12, 5.1 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti //
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 2, 27.2 tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ //
Su, Cik., 19, 3.2 aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham //
Su, Cik., 38, 14.2 viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ //
Su, Utt., 18, 63.1 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā /
Su, Utt., 42, 77.2 vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt //
Su, Utt., 61, 5.1 veganigrahaśīlānām ahitāśucibhojinām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
Tantrākhyāyikā
TAkhy, 1, 56.1 puṣṭaṃ nigrahaṃ kariṣyāmīti //
TAkhy, 1, 71.1 dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.8 kṣatriyasya prajāpālyaduṣṭanigrahayuddhāḥ /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
Viṣṇupurāṇa
ViPur, 3, 2, 57.2 duṣṭānāṃ nigrahaṃ kurvanparipāti jagattrayam //
ViPur, 5, 7, 8.1 tadasya nāgarājasya kartavyo nigraho mayā /
Yājñavalkyasmṛti
YāSmṛ, 1, 122.1 ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
Śatakatraya
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 23.1 samudranigrahādīni cakre vīryāṇyataḥ param /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
Bhāratamañjarī
BhāMañj, 13, 261.1 paramaṃ daivataṃ viprā nigrahānugrahāya ca /
BhāMañj, 13, 304.1 sarvāvalokane sūryaḥ pāpānāṃ nigrahe yamaḥ /
BhāMañj, 13, 1230.1 tasmādasminna kopo me kutaḥ kope 'pi nigrahaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 30.2 samudranigrahādīni cakre kāryāṇyataḥ param //
GarPur, 1, 2, 41.2 duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara //
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
GarPur, 1, 49, 32.2 śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ //
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 113, 38.1 satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ /
GarPur, 1, 115, 24.1 parvatārohaṇe toye gokule duṣṭanigrahe /
GarPur, 1, 128, 8.2 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ //
GarPur, 1, 168, 38.1 samasya pālanaṃ kāryaṃ viṣame vātanigrahaḥ /
Hitopadeśa
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Hitop, 4, 91.4 vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriyanigrahas tapaḥ /
Kathāsaritsāgara
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
KSS, 3, 4, 36.1 tatastasyāvinītasya pādacchedena nigraham /
KSS, 4, 2, 72.2 mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt //
KSS, 5, 3, 97.2 tad idānīṃ śarīrasya nigraheṇa paṇo mama //
KSS, 5, 3, 242.2 vidyādharanivāsaṃ taṃ naya tannigrahāya mām //
KSS, 6, 1, 30.2 nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham //
Mātṛkābhedatantra
MBhT, 14, 24.1 anyathā tu svadehasya nigraho jāyate dhruvam /
MBhT, 14, 40.2 manojñaṃ śāstravettāraṃ nigrahānugrahe ratam //
Narmamālā
KṣNarm, 1, 122.1 sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam /
Rasaratnasamuccaya
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 7, 30.0 nigrahamantrajñāste yojyā nidhisādhane //
Rasendracūḍāmaṇi
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
Rājanighaṇṭu
RājNigh, Rogādivarga, 35.2 nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ //
Skandapurāṇa
SkPur, 2, 22.1 nigrahaścāndhakasyātha yuddhena mahatā tathā /
SkPur, 2, 24.2 nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
Tantrāloka
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
Vetālapañcaviṃśatikā
VetPV, Intro, 11.1 sādhūnāṃ pālanaṃ samyag duṣṭānāṃ nigrahas tathā /
Ānandakanda
ĀK, 1, 20, 21.1 nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
Śukasaptati
Śusa, 3, 2.22 yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
Śyainikaśāstra
Śyainikaśāstra, 5, 1.2 kālacaryā tathā rogaparīkṣānigrahāvapi //
Śyainikaśāstra, 6, 50.1 dvandvasaṃcāriṇām ekanigrahe 'nyasya kūjitam /
Śyainikaśāstra, 7, 13.1 śikāreṇāmunā brūmaḥ kathaṃ tittirinigrahaḥ /
Abhinavacintāmaṇi
ACint, 1, 18.1 vyādhes tattvaparijñānaṃ vedanāyāś ca nigrahaḥ /
Gheraṇḍasaṃhitā
GherS, 4, 11.2 tathendriyakṛtā doṣā dahyante prāṇanigrahāt //
Haribhaktivilāsa
HBhVil, 1, 41.1 nigrahānugrahe śakto homamantraparāyaṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 59.2 andhakaṃ prati deveśaścintayāmāsa nigraham /
SkPur (Rkh), Revākhaṇḍa, 51, 34.2 ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.1 devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ /