Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Śyainikaśāstra

Buddhacarita
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
Carakasaṃhitā
Ca, Sū., 7, 6.2 vināmo vaṅkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe //
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 14, 13.1 śītaśūlavyuparame stambhagauravanigrahe /
Ca, Sū., 30, 81.2 yeṣāṃ teṣāmasadvādanigrahe niratā matiḥ //
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 13.6 sarvavikārāṇām api ca nigrahe hetuvyādhiviparītam auṣadhamicchanti kuśalāḥ tadarthakāri vā /
Ca, Vim., 7, 29.1 ayameva vikārāṇāṃ sarveṣāmapi nigrahe /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Mahābhārata
MBh, 1, 1, 120.1 yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya /
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 3, 11, 16.1 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān /
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 149, 49.1 nigrahe pragrahe samyag yadā rājā pravartate /
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 260, 4.3 vihitaṃ tatra yat kāryam abhitas tasya nigrahe //
MBh, 3, 299, 11.2 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe //
MBh, 3, 299, 15.1 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe /
MBh, 4, 1, 2.36 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe /
MBh, 4, 1, 2.47 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe /
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 6, 74, 9.1 saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ /
MBh, 7, 11, 29.2 sāntaraṃ tu pratijñāte rājño droṇena nigrahe /
MBh, 7, 16, 48.2 gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe //
MBh, 7, 69, 15.1 nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe /
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 8, 23, 29.1 tan mām evaṃvidhaṃ jānan samartham arinigrahe /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
Manusmṛti
ManuS, 8, 302.1 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
Rāmāyaṇa
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ki, 9, 23.1 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava /
Rām, Ki, 17, 27.1 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca /
Rām, Ki, 18, 24.2 bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ //
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Su, 34, 13.1 atha vā śaktimantau tau surāṇām api nigrahe /
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Harivaṃśa
HV, 9, 63.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhunigrahe /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
Bhāratamañjarī
BhāMañj, 13, 304.1 sarvāvalokane sūryaḥ pāpānāṃ nigrahe yamaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 24.1 parvatārohaṇe toye gokule duṣṭanigrahe /
Hitopadeśa
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Śyainikaśāstra
Śyainikaśāstra, 6, 50.1 dvandvasaṃcāriṇām ekanigrahe 'nyasya kūjitam /