Occurrences

Mahābhārata
Saundarānanda
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sūryaśatakaṭīkā
Tantrāloka

Mahābhārata
MBh, 2, 46, 21.1 āvarjitā ivābhānti nighnāścaitrakikaukurāḥ /
Saundarānanda
SaundĀ, 5, 30.1 prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ /
Harivaṃśa
HV, 10, 72.1 anaraṇyasuto nighno nighnaputrau babhūvatuḥ /
HV, 10, 72.1 anaraṇyasuto nighno nighnaputrau babhūvatuḥ /
HV, 28, 11.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
HV, 28, 11.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 144.2 kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā //
Kūrmapurāṇa
KūPur, 1, 23, 40.1 anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
KūPur, 1, 23, 40.1 anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
Liṅgapurāṇa
LiPur, 1, 69, 12.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
LiPur, 1, 69, 12.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
Matsyapurāṇa
MPur, 12, 47.1 tasyānaraṇyaḥ putro'bhūnnighnastasya suto'bhavat /
MPur, 12, 47.2 nighnaputrāv ubhau jātāv anamitraraghū nṛpau //
MPur, 45, 3.1 anamitrasuto nighno nighnasyāpi tu dvau sutau /
MPur, 45, 3.1 anamitrasuto nighno nighnasyāpi tu dvau sutau /
MPur, 132, 23.2 kumāraśatrunighnāya kumārajanakāya ca //
Viṣṇupurāṇa
ViPur, 4, 13, 9.1 tataś cānamitraḥ tathānamitrān nighnaḥ //
ViPur, 4, 13, 10.1 nighnasya prasenasatrājitau //
Bhāratamañjarī
BhāMañj, 13, 579.2 āśāṃ nighnair nimittaiśca hetubhiśca tathā vadet //
Garuḍapurāṇa
GarPur, 1, 139, 40.2 anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat //
GarPur, 1, 139, 40.2 anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 24.0 antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ //
Tantrāloka
TĀ, 21, 5.2 kiṃtvevameva karuṇānighnastaṃ gururuddharet //