Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Rasamañjarī
Rasaratnākara
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 11.3 nikṣepaṇaṃ nāsti nicayo vā /
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 19.0 śriyai svāhā puṣṭyai svāheti dhānyanicaye //
Gautamadharmasūtra
GautDhS, 2, 1, 64.1 tadartho 'sya nicayaḥ syāt //
GautDhS, 2, 9, 28.1 saptamīṃ cābhuktvānicayāya //
Arthaśāstra
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 2, 4, 25.1 teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 5, 21.1 tasmād āptapuruṣādhiṣṭhitaḥ saṃnidhātā nicayān anutiṣṭhet //
ArthaŚ, 4, 2, 25.1 tena dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Carakasaṃhitā
Ca, Nid., 3, 3.1 iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti //
Ca, Nid., 3, 12.2 sa vipratiṣiddhopakramatvādasādhyo nicayagulmaḥ //
Ca, Cik., 5, 14.2 gulmasya hetuḥ kaphasaṃbhavasya sarvastu diṣṭo nicayātmakasya //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 2, 3.1 smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 2, 30, 7.1 dharmyair dhanāgamaistasya vavṛdhe nicayo mahān /
MBh, 3, 77, 18.3 saratnakośanicayaḥ prāṇena paṇito 'pi ca //
MBh, 4, 2, 3.1 āhariṣyāmi dārūṇāṃ nicayānmahato 'pi ca /
MBh, 5, 134, 8.1 asti naḥ kośanicayo mahān aviditastava /
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 58, 7.2 nicayaśca niceyānāṃ sevā buddhimatām api //
MBh, 12, 87, 7.1 vidvāṃsaḥ śilpino yatra nicayāśca susaṃcitāḥ /
MBh, 12, 87, 12.2 nicayān vardhayet sarvāṃstathā yantragadāgadān //
MBh, 12, 88, 21.1 āpadarthaṃ hi nicayān rājāna iha cinvate /
MBh, 12, 129, 1.3 viraktapaurarāṣṭrasya nirdravyanicayasya ca //
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 13, 61, 86.2 bhūmipradānāt puṣpāṇi hiraṇyanicayāstathā //
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 45, 5.2 tamonicayapaṅkaṃ ca rajovegapravartakam //
MBh, 14, 57, 34.1 prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ /
MBh, 14, 91, 23.1 ṛtvijastam aparyantaṃ suvarṇanicayaṃ tadā /
Manusmṛti
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
Rāmāyaṇa
Rām, Bā, 51, 23.2 annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara //
Rām, Ay, 98, 16.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Ār, 33, 24.1 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā /
Rām, Ār, 41, 31.1 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam /
Rām, Ār, 47, 9.1 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ /
Rām, Ki, 11, 45.1 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate /
Rām, Su, 3, 36.2 vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ //
Rām, Su, 5, 37.1 anantaratnanicayaṃ nidhijālaṃ samantataḥ /
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 9.1 ṣoḍhānyāni pṛthag doṣasaṃsarganicayāsrataḥ /
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 11, 32.2 gulmo 'ṣṭadhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ //
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Nidānasthāna, 13, 22.1 utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ /
AHS, Nidānasthāna, 13, 37.2 saṃkarāddhetuliṅgānāṃ nicayān nicayātmakaḥ //
AHS, Nidānasthāna, 13, 37.2 saṃkarāddhetuliṅgānāṃ nicayān nicayātmakaḥ //
AHS, Cikitsitasthāna, 10, 65.2 nicaye pañca karmāṇi yuñjyāccaitad yathābalam //
AHS, Cikitsitasthāna, 15, 128.1 tryūṣaṇakṣāralavaṇaiḥ saṃyutaṃ nicayodare /
AHS, Utt., 6, 1.3 unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ /
AHS, Utt., 7, 5.2 apasmāraścaturbhedo vātādyair nicayena ca //
AHS, Utt., 16, 44.2 utkliṣṭāḥ kaphapittāsranicayotthāḥ kukūṇakaḥ //
AHS, Utt., 19, 24.1 nicayād abhighātād vā pūyāsṛṅ nāsikā sravet /
AHS, Utt., 21, 45.1 gambhīrapākā nicayāt sarvaliṅgasamanvitā /
AHS, Utt., 21, 68.1 nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī /
AHS, Utt., 24, 14.2 śasyante copavāso 'tra nicaye miśram ācaret //
AHS, Utt., 28, 21.2 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet //
AHS, Utt., 37, 48.1 kṛcchrasādhyā pṛthagdoṣairasādhyā nicayena sā /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
Daśakumāracarita
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 2, 71.1 urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
Divyāvadāna
Divyāv, 2, 98.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 8, 128.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 4, 37.2 vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ //
Kir, 5, 4.2 samuditaṃ nicayena taḍitvatīṃ laṅghayatā śaradambudasaṃhatim //
Kir, 5, 34.2 usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām //
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 6, 5.1 avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām /
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 10, 11.2 śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya //
Kir, 10, 39.1 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu /
Kir, 12, 13.1 mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā /
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 13, 55.1 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ /
Kūrmapurāṇa
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
Liṅgapurāṇa
LiPur, 1, 65, 8.2 pūyaśoṇitasampūrṇaṃ kṛmīṇāṃ nicayānvitam //
LiPur, 1, 92, 19.1 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 277.2 carenmādhukarīṃ vṛttiṃ valmīkanicayopamām /
Suśrutasaṃhitā
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Tantrākhyāyikā
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
Viṣṇusmṛti
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā //
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā //
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 16.1 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni /
Bhāratamañjarī
BhāMañj, 1, 955.2 viśvāmitro munivara yayāce nicayair gavām //
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 1, 1359.2 sphuliṅganicayā vahnervicerustaralatviṣaḥ //
BhāMañj, 5, 519.2 vicerurbhūbhujāṃ hemanārācanicayā iva //
BhāMañj, 10, 53.2 dadhīcasyāsthinicaye mahendrāyudhatāṃ gate //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 16, 34.2 kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām //
Garuḍapurāṇa
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
GarPur, 1, 156, 43.1 saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ /
GarPur, 1, 160, 33.1 vāto 'ṣṭadhā pṛthadauṣaiḥ saṃspṛṣṭairnicayaṃ gataḥ /
GarPur, 1, 162, 13.1 kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ /
GarPur, 1, 162, 22.2 utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ //
Gītagovinda
GītGov, 3, 3.1 mām iyam calitā vilokya vṛtam vadhūnicayena /
GītGov, 7, 44.2 marakatavalayam madhukaranicayam vitarati himaśītale //
Kathāsaritsāgara
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Narmamālā
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
Rasamañjarī
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
Rasaratnākara
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 6, 87.1 kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut /
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
Rasārṇava
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 2.0 tataś ca prathamasūtranirṇītasya śakticakrasya svamarīcinicayasyeśvaro 'dhipatir bhavet //
Ānandakanda
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 16, 126.2 nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 40.1 sa mahāpuṇyanicayaiḥ prāpyate kautukāspadam /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 39.2 viṇmūtranicayāṃ ghorāṃ pāṃśuśoṇitakardamām //
Sātvatatantra
SātT, 2, 73.2 ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ /