Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 1, 4, 25.4 kolāhale tasmiṃścalalocanayā saha naipuṇyena sahasā nirgato nijānuvāsamagām //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //