Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 3, 5, 2.2 ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsam uttamaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.6 adhopratir iva kūṭena nijasya nihito mayā /
Kauśikasūtra
KauśS, 11, 10, 4.1 nijāya dāsāyety eke //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 8.0 tad āhur yathā vṛṣalo nijaḥ puklakaś cikitsed evaṃ sa iti //
Carakasaṃhitā
Ca, Sū., 7, 50.2 nijānāmitareṣāṃ tu pṛthagevopadekṣyate //
Ca, Sū., 11, 45.1 trayo rogā iti nijāgantumānasāḥ /
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 7.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumapi pravṛddhaḥ /
Ca, Sū., 19, 7.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumapi pravṛddhaḥ /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 5.0 dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 32.2 tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca /
Ca, Nid., 1, 32.3 tatra nijaṃ dvividhaṃ trividhaṃ caturvidhaṃ saptavidhaṃ cāhurbhiṣajo vātādivikalpāt //
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Cik., 3, 128.2 te pūrvaṃ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ //
Mahābhārata
MBh, 1, 68, 41.15 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham /
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 206, 34.9 parityajya gatā sādhvī ulūpī nijamandiram /
MBh, 3, 31, 8.2 buddhiḥ satatam anveti chāyeva puruṣaṃ nijā //
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 159, 15.2 dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ //
MBh, 4, 5, 14.6 mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī /
MBh, 5, 27, 20.1 balaṃ kasmād vardhayitvā parasya nijān kasmāt karśayitvā sahāyān /
MBh, 5, 34, 68.1 nijān utpatataḥ śatrūn pañca pañcaprayojanān /
MBh, 5, 162, 27.1 bhāgineyānnijāṃstyaktvā śalyaste rathasattamaḥ /
MBh, 8, 51, 87.2 apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ //
MBh, 9, 5, 19.1 bhāgineyānnijāṃstyaktvā kṛtajño 'smān upāgataḥ /
MBh, 13, 17, 146.2 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ //
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 15, 3, 3.2 sadaiva prītimatyāsīt tanayeṣu nijeṣviva //
Manusmṛti
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
ManuS, 9, 68.2 tām anena vidhānena nijo vindeta devaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 20.2 nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ //
AHS, Sū., 4, 34.2 nijāgantuvikārāṇām utpannānāṃ ca śāntaye //
AHS, Śār., 3, 106.2 na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ //
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
AHS, Nidānasthāna, 13, 23.2 dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam //
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Utt., 6, 59.2 nijāgantubhirunmādaiḥ sattvavān na sa yujyate //
AHS, Utt., 25, 1.3 vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ /
AHS, Utt., 25, 1.4 nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ //
AHS, Utt., 35, 3.2 so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
ASaṃ, 1, 22, 5.5 tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate /
ASaṃ, 1, 22, 20.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddham /
ASaṃ, 1, 22, 20.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddham /
Bhallaṭaśataka
BhallŚ, 1, 21.2 nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati //
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 8, 30.1 kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha /
BoCA, 9, 67.1 anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
BKŚS, 1, 60.1 avantivardhanasamo nijāhāryaguṇākaraḥ /
BKŚS, 5, 308.2 sadyaḥ kṛtanijākārā rājarājasabhām agām //
BKŚS, 18, 177.2 tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ //
BKŚS, 20, 323.2 utkhātanijarāgeva yoginīcakravartinī //
BKŚS, 21, 146.2 amuktanijanirmokāṃ bhujaṃgīm iva yoṣitam //
BKŚS, 22, 62.1 vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām /
BKŚS, 22, 141.1 vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 1, 4, 25.4 kolāhale tasmiṃścalalocanayā saha naipuṇyena sahasā nirgato nijānuvāsamagām //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 259.1 avardhata ca tenādhikataram ādhīyamānadhṛtir dhāmni nije //
Kirātārjunīya
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 6, 37.1 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā /
Kir, 7, 24.2 savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //
Kir, 12, 11.2 jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //
Kir, 13, 68.2 bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kir, 17, 57.1 yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ /
Kir, 18, 14.2 guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām //
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kāmasūtra
KāSū, 6, 1, 14.2 saṃprayogasya cākūtaṃ nijenaiva prayojayet //
Kūrmapurāṇa
KūPur, 1, 5, 3.1 nijena tasya mānena āyurvarṣaśataṃ smṛtam /
KūPur, 1, 11, 223.2 sarvabhedavinirmuktā sarvabhedāśrayā nijā //
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Liṅgapurāṇa
LiPur, 1, 22, 11.2 pradadau ca mahādevo bhaktiṃ nijapadāṃbuje //
LiPur, 1, 65, 165.1 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ /
LiPur, 2, 10, 22.1 nirdeśena śivasyaiva bhedaiḥ prāṇādibhirnijaiḥ /
Matsyapurāṇa
MPur, 25, 31.2 jaghnur bṛhaspater dveṣānnijarakṣārtham eva ca //
MPur, 154, 475.2 nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante //
Nāradasmṛti
NāSmṛ, 2, 12, 8.1 parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
Sūryaśataka
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
Tantrākhyāyikā
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
Viṣṇupurāṇa
ViPur, 1, 3, 5.1 nijena tasya mānena āyur varṣaśataṃ smṛtam /
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 1, 17, 49.2 rājan niyamyatāṃ kopo bāle 'tra tanaye nije /
ViPur, 2, 4, 38.1 varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ /
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 2, 12, 43.2 vijñānamekaṃ nijakarmabhedavibhinnacittairbahudhābhyupetam //
ViPur, 2, 15, 9.2 sthitastena gṛhītārgho nijaveśmapraveśitaḥ //
ViPur, 3, 4, 17.1 caturdhā sa bibhedātha bāṣkalo nijasaṃhitām /
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 9, 10.2 prāpnoti lokānpuruṣo nijakarmasamārjitān //
ViPur, 3, 13, 22.2 tānkurvīta pumāñjīvennijadharmārjanaistathā //
ViPur, 3, 18, 20.3 māyāmohaḥ sa daityeyān dharmamatyājayannijam //
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 5, 3, 5.1 sindhavo nijaśabdena vādyaṃ cakrurmanoharam /
ViPur, 5, 3, 23.1 ādāya vasudevo 'pi dārikāṃ nijamandire /
ViPur, 5, 5, 4.2 bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam //
ViPur, 5, 5, 5.2 sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ //
ViPur, 5, 6, 15.2 ityuktvā ca nijaṃ karma sā cakāra kuṭumbinī //
ViPur, 5, 10, 49.2 kṛtvā girimahaṃ goṣṭhaṃ nijamabhyāyayuḥ punaḥ //
ViPur, 5, 20, 58.2 khedāccālayatā kopānnijaśekharakesaram //
ViPur, 5, 21, 9.2 abhyaṣiñcattathaivainaṃ nijarājye hatātmajam //
ViPur, 5, 23, 44.1 tato nijakriyāsūtinarakeṣvatidāruṇam /
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
ViPur, 5, 37, 4.2 sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punarnijam //
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
ViPur, 6, 2, 23.2 nijāñjayati vai lokāñśūdro dhanyataras tataḥ //
ViPur, 6, 2, 27.2 nijāñjayati vai lokān prājāpatyādikān kramāt //
ViPur, 6, 5, 13.2 āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
YāSmṛ, 2, 279.1 viṣāgnidāṃ patigurunijāpatyapramāpaṇīm /
YāSmṛ, 3, 143.1 sarvāśrayāṃ nije dehe dehī vindati vedanām /
YāSmṛ, 3, 147.2 nijalālāsamāyogāt kośaṃ vā kośakārakaḥ //
YāSmṛ, 3, 202.2 nijaṃ śarīram utsṛjya parakāyapraveśanam //
Śatakatraya
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 16.1 bhikṣāśataṃ tad api nīrasam ekavāraṃ śayyā ca bhūḥ parijano nijadehamātram /
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 8.1 prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 35.1 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 1, 10, 22.1 sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
BhāgPur, 1, 11, 4.2 ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā //
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
BhāgPur, 2, 9, 18.1 taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam /
BhāgPur, 3, 1, 35.1 apisvid anye ca nijātmadaivam ananyavṛttyā samanuvratā ye /
BhāgPur, 3, 13, 45.1 vidhunvatā vedamayaṃ nijaṃ vapur janastapaḥsatyanivāsino vayam /
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 16, 8.2 yad brāhmaṇasya mukhataś carato 'nughāsaṃ tuṣṭasya mayy avahitair nijakarmapākaiḥ //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
BhāgPur, 4, 1, 55.2 yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedam iva tatpraticakṣaṇāya /
BhāgPur, 4, 2, 19.2 tasmād viniṣkramya vivṛddhamanyur jagāma kauravya nijaṃ niketanam //
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 8, 28.2 puṃso moham ṛte bhinnā yalloke nijakarmabhiḥ //
BhāgPur, 4, 8, 57.1 svecchāvatāracaritair acintyanijamāyayā /
BhāgPur, 4, 14, 19.2 parituṣyati viśvātmā tiṣṭhato nijaśāsane //
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 10, 2, 6.2 yadūnāṃ nijanāthānāṃ yogamāyāṃ samādiśat //
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 11, 5, 27.1 dvāpare bhagavāñ śyāmaḥ pītavāsā nijāyudhaḥ /
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
Bhāratamañjarī
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 53.1 nijavṛttāntamāvedya yācitā tena sā dadau /
BhāMañj, 1, 114.1 cañcannijaprabhāpuñjavyañjitānantavikramaḥ /
BhāMañj, 1, 117.2 suparṇenohyamānāṃstāndṛṣṭvā kadrūrnijānsutān /
BhāMañj, 1, 123.1 sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ /
BhāMañj, 1, 303.1 atrāntare nijodyānakānane kamalānanā /
BhāMañj, 1, 307.1 nijavastrasamākarṣātsa jñāte kalahe tataḥ /
BhāMañj, 1, 351.1 pūrṇe kāle nijaṃ rājyaṃ yauvanaṃ ca mahīpatiḥ /
BhāMañj, 1, 362.1 iti pṛṣṭo 'ṣṭakenārānnijaṃ nāma nivedya saḥ /
BhāMañj, 1, 419.2 carantīṃ dyaurvasurdṛṣṭvā nijāṃ jāyāmabhāṣata //
BhāMañj, 1, 471.2 nijatejaśchaṭāpuñjapiṅgaśmaśruvilocanaḥ //
BhāMañj, 1, 521.2 bahudhā tāḍayāmāsa muṣṭibhyāmudaraṃ nijam //
BhāMañj, 1, 560.2 prahṛṣṭaḥ prayatastasthau nijavaṃśavivṛddhaye //
BhāMañj, 1, 715.1 rājyamarhati tatsūnurnijaṃ prāptaṃ janapriyaḥ /
BhāMañj, 1, 758.1 kṣipraṃ nijottarīyeṇa saraso haṃsasūcitāt /
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
BhāMañj, 1, 947.1 abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram /
BhāMañj, 1, 966.1 smṛtvā tamardharātre ca nijaṃ sūdaṃ samādiśat /
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1102.2 visṛjya pāṇḍutanayānānināya nijālayam //
BhāMañj, 1, 1178.2 uvāca bata jīvanti nijaiḥ puṇyaiḥ kṣitīśvarāḥ //
BhāMañj, 1, 1229.2 iti praviśya jagrāha sa niścityāyudhaṃ nijam //
BhāMañj, 1, 1239.1 ulūpī nāma sā kāntā nivedyāsmai nijaṃ kulam /
BhāMañj, 1, 1282.1 nijakāntivitānena saṃdehitavibhūṣaṇām /
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 5, 84.2 nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ //
BhāMañj, 5, 115.2 praṇanāma nijaṃ nāma saṃjayaḥ parikīrtayan //
BhāMañj, 5, 127.2 dantatviṣā prakaṭayansvacchaṃ nijamivāśayam //
BhāMañj, 5, 129.1 nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ /
BhāMañj, 5, 132.2 kabandhatāṇḍavoccaṇḍāṃ nijāṃ drakṣyasyanīkinīm //
BhāMañj, 5, 252.1 putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam /
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 5, 323.2 nijaprabhāvitānena sevyamānā ivāgninā //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 471.1 parārdhyavacano rājā yācase vibhavaṃ nijam /
BhāMañj, 5, 489.2 prāpyamapyakhilaṃ rājyaṃ nijaṃ naiva labhiṣyate //
BhāMañj, 5, 548.1 tenāpi māninā tyaktaḥ sa jagāma nijāṃ purīm /
BhāMañj, 5, 649.2 gatvā trāyasva pitaraṃ nijaṃ rūpaṃ prayaccha me //
BhāMañj, 5, 656.1 dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt /
BhāMañj, 6, 33.2 nijapratāpadahane sa teṣāṃ śalabhāyitam /
BhāMañj, 6, 38.2 nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi //
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 6, 141.2 adarśayannijaṃ rūpaṃ tadevātha caturbhujam //
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 215.2 saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam //
BhāMañj, 6, 227.2 nindannijaṃ kṣatradharmam abhyadhāvad dhanaṃjayam //
BhāMañj, 6, 378.1 irāvatā nijāstraughairhanyamānasya rakṣasaḥ /
BhāMañj, 6, 383.2 saha sarvair nijānīkair mahāmāyam ayodhayat //
BhāMañj, 6, 406.1 kauravo 'pi tamāmantrya nijaṃ śibiramāyayau /
BhāMañj, 6, 481.1 divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ /
BhāMañj, 7, 15.2 viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt //
BhāMañj, 7, 48.2 dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ //
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 7, 225.1 sa nijaṃ sainyamālokya dhvastacchāyamadhomukham /
BhāMañj, 7, 321.1 avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 7, 329.2 nijāśvānvyathitānvīkṣya babhāṣe kṛṣṇamarjunaḥ //
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 375.2 pavanākampikadalīdalālolair nijāsubhiḥ //
BhāMañj, 7, 543.2 vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ //
BhāMañj, 7, 549.2 āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam //
BhāMañj, 9, 4.1 tadātmanā gate kvāpi nijajīva ivākulaḥ /
BhāMañj, 10, 39.2 nanarta gātrādālokya nijācchākarasaṃ srutam //
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
BhāMañj, 13, 28.1 śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat /
BhāMañj, 13, 84.2 aklībacarito rājanrājyaṃ nijabhujārjitam //
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 187.1 abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā /
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
BhāMañj, 13, 273.1 rājadeyaṃ harantaśca lajjante nijakarmasu /
BhāMañj, 13, 331.2 āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ /
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 13, 385.1 sadā vibudhyeta nijānviraktānanujīvinaḥ /
BhāMañj, 13, 440.1 rājñāṃ dhanaṃ nijā buddhirdākṣyaṃ cotsāhaśālinām /
BhāMañj, 13, 476.2 sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara //
BhāMañj, 13, 551.1 nijaprayojanāpekṣāpeśalapriyabhāṣaṇam /
BhāMañj, 13, 868.1 vibhavaṃ lokapālānāmabhibhūya nijaśriyā /
BhāMañj, 13, 939.1 nijodbhavavilīnecchaḥ saṃvidvikacamānasaḥ /
BhāMañj, 13, 946.2 nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā //
BhāMañj, 13, 970.2 paścāttāpamanuprāpto nijāmājñāmavārayat //
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 13, 1321.2 nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt //
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 13, 1407.2 śanaiḥ pratiyayau jñātastrīvṛtto nijamāśramam //
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1531.2 nijābhimatadānaṃ ca sarvakāmaphalapradam /
BhāMañj, 13, 1540.2 nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ //
BhāMañj, 13, 1601.1 nivedya nijanāmāni gṛhyantāṃ tu mṛṇālikāḥ /
BhāMañj, 13, 1614.1 ityuktvā nijamāsthāya rūpaṃ saptarṣibhiḥ saha /
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //
BhāMañj, 17, 4.1 nije parikṣitaṃ rājye sthāpayitvābhimanyujam /
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //
BhāMañj, 18, 27.2 tatra svapadamārūḍhānapaśyadanujānnijān //
BhāMañj, 19, 15.2 nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 22.1 kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ prakāśaṃ kāṃsyakaṃ balam /
Garuḍapurāṇa
GarPur, 1, 22, 13.2 nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ //
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
Gītagovinda
GītGov, 2, 1.1 viharati vane rādhā sādhāraṇapraṇaye harau vigalitanijotkarṣāt īrṣyāvaśena gatā anyataḥ /
GītGov, 11, 14.2 cala valayakvaṇitaiḥ avabodhaya harim api nijagatiśīlam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Hitopadeśa
Hitop, 1, 71.2 ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 1, 151.2 nijasaukhyaṃ nirundhāno yo dhanārjanam icchati /
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Hitop, 3, 25.5 rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot //
Hitop, 3, 61.4 chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ /
Hitop, 3, 85.2 nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ //
Kathāsaritsāgara
KSS, 1, 2, 28.1 tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho /
KSS, 1, 2, 74.1 athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam /
KSS, 1, 2, 75.2 māmādāya nijotsāhaśamitāśeṣatadvyatham //
KSS, 1, 3, 10.1 sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
KSS, 1, 3, 14.1 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
KSS, 1, 3, 42.1 dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
KSS, 1, 4, 5.2 karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam //
KSS, 1, 4, 26.2 haste hiraṇyaguptasya vidhāya vaṇijo nijam //
KSS, 1, 4, 28.1 upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
KSS, 1, 4, 69.2 bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham //
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 5, 9.2 ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam //
KSS, 1, 5, 14.1 ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
KSS, 1, 5, 141.1 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 6, 4.2 śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt //
KSS, 1, 6, 23.2 svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān //
KSS, 1, 6, 27.1 anyonyaṃ nijavāṇijyakalākauśalavādinām /
KSS, 1, 6, 47.1 tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
KSS, 1, 6, 119.2 jātāvamāno nirlakṣaḥ prāviśannijamandiram //
KSS, 1, 6, 156.1 tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
KSS, 1, 7, 32.1 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
KSS, 1, 7, 101.1 tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
KSS, 1, 8, 5.2 jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim //
KSS, 1, 8, 34.2 guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam //
KSS, 1, 8, 35.2 nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm //
KSS, 2, 1, 71.2 avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ //
KSS, 2, 2, 9.1 tatraivopāttavidyābhyām upādhyāyo nije sute /
KSS, 2, 2, 23.1 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
KSS, 2, 2, 33.1 īśvaraṃ pūjayitvā ca sā tato nijamandiram /
KSS, 2, 2, 41.1 taṃ hatvā tena ca nijātpurānnirvāsitā vayam /
KSS, 2, 2, 65.1 iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 2, 150.2 sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ //
KSS, 2, 2, 151.1 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
KSS, 2, 2, 156.2 nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham //
KSS, 2, 2, 177.2 ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat //
KSS, 2, 3, 66.1 itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 15.2 nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm //
KSS, 2, 4, 187.1 sā ca dṛṣṭvā savailakṣyā stambhāgrājjananīṃ nijām /
KSS, 2, 5, 20.1 tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
KSS, 2, 5, 42.2 nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham //
KSS, 2, 5, 113.1 ityuktvā tānvaṇikputrānatha pravrājikā nijām /
KSS, 2, 5, 123.2 āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam //
KSS, 2, 5, 186.2 tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān //
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 33.2 nijotsave vatsarājo gopālakapulindakau //
KSS, 2, 6, 77.2 sthūlakeśena muninā vardhitāmāśrame nije //
KSS, 2, 6, 81.1 tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
KSS, 3, 1, 34.1 gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
KSS, 3, 1, 40.1 pravrājako 'pi tatkālamuvācānucarānnijān /
KSS, 3, 1, 107.1 anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
KSS, 3, 2, 37.1 sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
KSS, 3, 2, 45.1 sāpi vāsavadattātra nijanāthavinākṛtā /
KSS, 3, 2, 66.1 tataḥ sa duhitṛsnehanijecchāvibhavocitam /
KSS, 3, 2, 78.1 tasyāśca mālātilakau divyāvālokya tau nijau /
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 3, 60.2 nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi //
KSS, 3, 3, 86.2 guhasenasutaḥ prāyādguhacandro nijaṃ gṛham //
KSS, 3, 3, 109.1 nijakāntijitajyotsnāṃ śuklacāmaravījitām /
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 3, 4, 76.2 guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat //
KSS, 3, 4, 103.1 tadvegavijitānvīkṣya saptāpi nijavājinaḥ /
KSS, 3, 4, 113.2 āhāraṃ kalpayāmāsa rājñastasya nijocitam //
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 250.2 pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ //
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 4, 296.2 tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 4, 380.1 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
KSS, 3, 4, 389.1 darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
KSS, 3, 4, 402.2 jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā //
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 4, 406.1 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 19.2 etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam //
KSS, 3, 5, 26.2 pratyabhijñātavāṃstāvat tāṃ nijām eva gehinīm //
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
KSS, 3, 6, 71.1 dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
KSS, 3, 6, 94.2 tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ //
KSS, 3, 6, 102.2 utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ //
KSS, 3, 6, 111.1 abhiṣicya ca sā mahyaṃ tāṃstān mantrān nijān dadau /
KSS, 3, 6, 113.2 gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam //
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 3, 6, 215.2 tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ //
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 4, 1, 6.1 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
KSS, 4, 1, 18.1 nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ /
KSS, 4, 1, 33.1 avatīrya nijāṃśena bhūmāvārādhya māṃ svayam /
KSS, 4, 1, 64.1 tadbhītyā tasya tanayo jananyā nijayā niśi /
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 4, 2, 64.1 tatrāham upahārārtham upanīto nijasya taiḥ /
KSS, 4, 2, 69.2 pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham //
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
KSS, 4, 2, 127.1 tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
KSS, 4, 2, 160.1 tenāhaṃ sahasotpannavairāgyastanayaṃ nijam /
KSS, 4, 2, 183.1 tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ /
KSS, 4, 2, 191.1 tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
KSS, 4, 2, 220.2 kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham //
KSS, 4, 2, 231.2 nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ //
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 7.2 avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 5, 1, 7.2 etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ //
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 1, 167.2 nītvā sa sthāpayāmāsa tannije koṣaveśmani //
KSS, 5, 1, 182.2 gṛhṇīṣva svān alaṃkārāṃstanme dehi nijaṃ dhanam //
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 5, 2, 51.2 pāṭhīnaṃ pāṭayāmāsa bhṛtyaiḥ satyavrato nijaiḥ //
KSS, 5, 2, 65.2 nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ //
KSS, 5, 2, 71.1 amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm /
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
KSS, 5, 2, 106.2 asthilagnānalajvālālolayā nijajihvayā //
KSS, 5, 2, 107.1 tatastyaktakapālaḥ san pitaraṃ nijam eva tam /
KSS, 5, 2, 155.2 nijagehaṃ prabhāte ca snāto rājakulaṃ yayau //
KSS, 5, 2, 198.1 tato nijapuraṃ tanme prabhuṇā tena tuṣyatā /
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
KSS, 5, 2, 260.2 tad gṛhṇīta nijā vidyā bandhusādhāraṇīrimāḥ //
KSS, 5, 2, 261.1 vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 2, 280.1 anantaraṃ yathāsmābhiḥ śāpamokṣavaśānnijāḥ /
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
KSS, 5, 2, 293.1 vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam /
KSS, 5, 3, 50.2 śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca //
KSS, 5, 3, 87.1 tannimagnaḥ sa ca kṣipraṃ vardhamānapurānnijāt /
KSS, 5, 3, 91.2 savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam //
KSS, 5, 3, 108.2 tad vrajāmyadhunā siddhyai nijaṃ vaidyādharaṃ padam //
KSS, 5, 3, 119.1 anaiṣīcca nijaṃ gehaṃ kṛtātithyaśca pṛṣṭavān /
KSS, 5, 3, 130.1 ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham /
KSS, 5, 3, 190.2 anatikramaṇīyaṃ hi nijaṃ satyavacastava //
KSS, 5, 3, 214.2 utthāya nijaparyaṅke tam upāveśayat svayam //
KSS, 5, 3, 267.1 mayā cādyaiva gantavyā nagarī sā nijā priya /
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 272.2 prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyāstisraḥ //
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
KSS, 6, 1, 74.2 tārādattā kila svapne praviśantīṃ nijodare //
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
KSS, 6, 1, 96.1 tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
KSS, 6, 1, 103.2 mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham //
KSS, 6, 1, 211.1 iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya /
KSS, 6, 2, 44.1 evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
Madanapālanighaṇṭu
MPālNigh, 4, 9.1 kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam /
Mātṛkābhedatantra
MBhT, 7, 4.2 prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum /
MBhT, 14, 2.1 nijeṣṭadevatārūpā dehasaṃsthā ca kuṇḍalī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
Narmamālā
KṣNarm, 1, 88.2 vikrītanijasarvasvāḥ prayātā madvirodhinaḥ //
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
KṣNarm, 1, 118.2 viyogī nijadārāṇāṃ bhogī narakasampadām //
KṣNarm, 2, 115.1 rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 24.0 vyabhicāriṇaḥ kṛtrimanijānubhāvārjanabalāt //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Rasahṛdayatantra
RHT, 2, 10.1 antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
RHT, 19, 9.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ vidhivat //
Rasamañjarī
RMañj, 1, 13.1 śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /
RMañj, 2, 32.2 nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //
RMañj, 10, 45.2 saṃnirīkṣya nijacchāyāṃ kaṇṭhadeśasamāhitām //
Rasaprakāśasudhākara
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
Rasaratnasamuccaya
RRS, 1, 19.2 nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram //
RRS, 1, 75.2 nijakarmavinirmāṇaiḥ śaktimanto 'timātrayā //
RRS, 3, 10.1 nijagandhena tānsarvānharṣayansarvadānavān /
Rasaratnākara
RRĀ, R.kh., 9, 2.2 hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, V.kh., 1, 72.2 tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 3, 33.1 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
Rasendracintāmaṇi
RCint, 3, 189.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //
RCint, 4, 38.1 nijarasabahuparibhāvitasuradālīcūrṇavāpena /
RCint, 4, 39.1 nijarasaśataparibhāvitakañcukikandotthaparivāpāt /
RCint, 5, 8.2 jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //
RCint, 7, 85.2 muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //
Rasendracūḍāmaṇi
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
RSS, 1, 64.2 nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
RSS, 1, 129.2 trivarganāgavallyāstu nijadrāvaiḥ prapeṣayet //
Rasādhyāya
RAdhy, 1, 195.2 saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 195.2, 10.0 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Rasārṇava
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 12, 244.2 gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //
RArṇ, 18, 46.1 guñjaikāmātraṃ deveśi jñātvā cāgnibalaṃ nijam /
RArṇ, 18, 104.1 bhāskarādyā grahā devi garjanti nijarūpataḥ /
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, 13, 162.2 yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
RājNigh, Rogādivarga, 55.1 vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo bhuvamāvrajantyaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 34.2 saccinnityanijācintyapūrṇānandaikavigraham /
Spandakārikā
SpandaKār, 1, 3.2 nivartate nijān naiva svabhāvādupalabdhṛtaḥ //
SpandaKār, 1, 9.1 nijāśuddhyāsamarthasya kartavyeṣvabhilāṣiṇaḥ /
SpandaKār, 1, 21.2 jāgradeva nijaṃ bhāvam acireṇādhigacchati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.2 nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama /
SpandaKārNir zu SpandaKār, 1, 7.2, 11.2 nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama /
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 5.2 nirṇītaṃ kṣemarājena sphārānnijaguror guroḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 19.0 nirvāṇodyogiyogināṃ pragamaścāsau nijatanudvāśceti tatsamāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Tantrasāra
TantraS, 1, 23.1 ātmā prakāśavapur eṣa śivaḥ svatantraḥ svātantryanarmarabhasena nijaṃ svarūpam /
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 14.0 tatra nijatantradṛśā taṃ kalpitaṃ darśayāmaḥ //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
TantraS, Dvāviṃśam āhnikam, 21.1 nijanijabhogābhogapravikāsamayasvarūpaparimarśe /
TantraS, Dvāviṃśam āhnikam, 21.1 nijanijabhogābhogapravikāsamayasvarūpaparimarśe /
TantraS, Dvāviṃśam āhnikam, 31.1 śūnyaṃ nirānandamayaṃ nirvṛtinijadhāmato 'rghaṃ ca /
TantraS, Dvāviṃśam āhnikam, 31.2 raṇaraṇakarasān nijarasabharitabahirbhāvacarvaṇarasena //
Tantrāloka
TĀ, 1, 93.1 nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ /
TĀ, 1, 114.2 ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ //
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 184.1 yadvikalpānapekṣatvasāpekṣatve nijātmani /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 15.2 tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ //
TĀ, 3, 14.2 rūpaṃ dṛśyeta vadane nije na makurāntare //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
TĀ, 3, 262.2 vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ //
TĀ, 4, 207.1 yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan /
TĀ, 4, 207.2 bhūyo bhūyas tad ekātma vaktraṃ vetti nijātmanaḥ //
TĀ, 4, 251.2 nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret //
TĀ, 4, 263.2 parakīyamidaṃ rūpaṃ dhyeyametattu me nijam //
TĀ, 4, 264.1 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
TĀ, 5, 12.1 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
TĀ, 5, 44.1 nijānande pramātraṃśamātre hṛdi purā sthitaḥ /
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
TĀ, 6, 162.2 śaktitattve layaṃ yāti nijakālaparikṣaye //
TĀ, 6, 252.1 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham //
TĀ, 8, 38.2 adhamādhamadeheṣu nijakarmānurūpataḥ //
TĀ, 8, 140.1 dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
TĀ, 8, 375.1 pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ /
TĀ, 8, 375.1 pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ /
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 409.2 atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn //
TĀ, 9, 15.1 sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 10.2 svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam //
TĀ, 11, 34.1 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
TĀ, 11, 73.2 tathā hi paravākyeṣu śruteṣvāvriyate nijā //
TĀ, 16, 157.2 devatābhirnijābhis tanmātṛsadbhāvabṛṃhitam //
TĀ, 16, 299.2 dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram //
TĀ, 19, 46.2 ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye //
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
TĀ, 26, 62.2 stotreṣu bahudhā caitanmayā proktaṃ nijāhnike //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.1 nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 17.1 nijabījatrayaṃ bhadre śmaśānakālikā tataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 20.1 nijabījaṃ maheśāni sambodhanapadaṃ tataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.2 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.3 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Navamaḥ paṭalaḥ, 17.2 caramārṇaṃ sarandhraṃ ca nijapucchena kāminī //
ToḍalT, Navamaḥ paṭalaḥ, 22.1 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 15.1 sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ //
Ānandakanda
ĀK, 1, 2, 49.2 rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam //
ĀK, 1, 2, 89.1 pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ /
ĀK, 1, 3, 18.2 nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā //
ĀK, 1, 6, 74.2 guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam //
ĀK, 1, 11, 16.2 gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā //
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 1, 20, 54.2 dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi //
ĀK, 1, 21, 86.2 amarīkalpamanaghaṃ sulabhaṃ nijadehajam //
ĀK, 1, 23, 455.2 gṛhītvā tatprayatnena nijaṃ sthānaṃ samāśrayet //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 8, 97.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //
Āryāsaptaśatī
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 109.2 paśyābhilaṣati patituṃ vihagī nijanīḍamohena //
Āsapt, 2, 114.1 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
Āsapt, 2, 161.1 kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi /
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Āsapt, 2, 301.1 nijakāyacchāyāyāṃ viśramya nidāghavipadam apanetum /
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 314.1 nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu /
Āsapt, 2, 320.1 nijagātranirviśeṣasthāpitam api sāram akhilam ādāya /
Āsapt, 2, 363.2 nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ //
Āsapt, 2, 478.1 rakṣati na khalu nijasthitim alaghuḥ sthāpayati nāyakaḥ sa yathā /
Āsapt, 2, 535.2 taj jālasya khalasya ca nijāṅkasuptapraṇāśāya //
Āsapt, 2, 613.2 dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati //
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 7, 1.0 āgantunijayorbhedakaṃ lakṣaṇamāha āganturhītyādi //
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 12.0 atiśaktita iti nijaśakter apyatirekeṇa //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.1 niḥśeṣanijacicchakticakrākramaṇalampaṭā /
ŚSūtraV zu ŚSūtra, 1, 9.1, 3.0 aviveko nijākhyātir māyā mohas tadātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 3.0 kalānāṃ tatra bhāgānāṃ kāryāṇāṃ kāraṇe nije //
ŚSūtraV zu ŚSūtra, 3, 7.1, 1.0 moho māyā nijākhyātis tajjayāt tatparābhavāt //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
ŚSūtraV zu ŚSūtra, 3, 19.1, 5.0 āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 10.0 anirāsaḥ svasaṃvettṛbhāvād apracyutir nijāt //
ŚSūtraV zu ŚSūtra, 3, 37.1, 2.0 karaṇaṃ nijasaṃvedyagrāhyagrāhakanirmitiḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 9.0 tenaiva jīvitenāpi jīvitasya nijātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 15.0 viśvottīrṇanijāhaṃtāsamāveśitacetasaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 5.0 svabhāva eva tanmāyāśaktiprotthāpitān nijāt //
Śukasaptati
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 3.14 nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate /
Śusa, 1, 5.1 ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 2, 4.5 yaśodevyā mahadbuddhyā nijakāryamanuṣṭhitam //
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śusa, 6, 7.8 nijasakhyā mandodaryāstṛptyarthaṃ nityaṃ prāhiṇot /
Śusa, 9, 4.15 sā ca nijavāsādvisarjitā /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 12.1 lajjate yena mano malinayati nijakulakramo yena /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 19, 3.8 taṃ ca prātarnijakāntāsahitaṃ dṛṣṭvā ārakṣakā vilakṣībabhūvuḥ /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śyainikaśāstra
Śyainikaśāstra, 3, 39.2 viśrambhāttu nijāśvasya sādinā bhāvyamañjasā //
Śyainikaśāstra, 6, 57.1 ye vimuktā nije lakṣye dūre dūre skhalanti na /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 idānīṃ doṣāṇāṃ nijasvarūpaceṣṭām āha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 4.2 pradarśayeddoṣanijasvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaśca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.2 nijairvarṇaiḥ samāyuktā utkṛṣṭā rasakarmaṇi //
Bhāvaprakāśa
BhPr, 6, 8, 3.1 purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām /
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
Caurapañcaśikā
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Dhanurveda
DhanV, 1, 28.2 nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet //
DhanV, 1, 30.1 ato nijabalonmānaṃ dhanuḥ syācchubhakārakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.2 purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām /
Haribhaktivilāsa
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 284.3 kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani //
HBhVil, 3, 314.1 tataḥ sampūjya salile nijāṃ śrīmantradevatām /
HBhVil, 4, 302.1 bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api //
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 132.6 tato nijatanūm eva pūjāpīṭhaṃ prakalpayet /
HBhVil, 5, 203.2 kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān /
HBhVil, 5, 203.2 kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān /
HBhVil, 5, 292.1 sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ /
HBhVil, 5, 292.1 sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ /
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
Haṃsadūta
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṃsadūta, 1, 84.2 nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 91.1 ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
Janmamaraṇavicāra
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
JanMVic, 1, 66.2 anapekṣya nijaṃ bhāvaṃ pumān bhāvān apekṣate //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Kokilasaṃdeśa
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 8.1 antaḥ praviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntam /
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 10.2 sphuraṇaṃ nāḍikāyāstu śāstreṇānubhavairnijaiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Rasasaṃketakalikā
RSK, 1, 48.2 dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 4, 104.1 sarvarogaharo hyeṣa nijauṣadhānupānataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 62.1 kleśayitvā nijaṃ kāyam upāyair bahubhistu kim /
SkPur (Rkh), Revākhaṇḍa, 36, 10.2 narmadātaṭamāśritya karṣayannijavigraham //
SkPur (Rkh), Revākhaṇḍa, 42, 29.1 evaṃ sa vardhitas tatra kumāro nijacetasi /
SkPur (Rkh), Revākhaṇḍa, 45, 5.2 nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 84, 25.2 āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe //
SkPur (Rkh), Revākhaṇḍa, 84, 45.2 anumantrya munīṃllokāndevatāśca nijaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
SkPur (Rkh), Revākhaṇḍa, 186, 19.1 yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā /
SkPur (Rkh), Revākhaṇḍa, 198, 38.2 durgamāmāpadaṃ prāpya nijakarmasamudbhavām //
SkPur (Rkh), Revākhaṇḍa, 227, 58.1 yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam /
Sātvatatantra
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 2, 48.1 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ /
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 58.2 ramāpriyakaraḥ śrīmān nijalokapradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 92.1 kapirākṣasarājāṅgaprāptarājyanijāśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 138.1 vrajavāsijanaślāghyo nijalokapradarśakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 12.1 nijavaj jāyate sāṅgaṃ jāyate yonisaṃcayam /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
Yogaratnākara
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 260.2 nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
YRā, Dh., 304.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //