Occurrences

Manusmṛti
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Śatakatraya
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Manusmṛti
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
Bodhicaryāvatāra
BoCA, 8, 30.1 kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha /
Kirātārjunīya
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kūrmapurāṇa
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Śatakatraya
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
Bhāratamañjarī
BhāMañj, 1, 419.2 carantīṃ dyaurvasurdṛṣṭvā nijāṃ jāyāmabhāṣata //
BhāMañj, 5, 132.2 kabandhatāṇḍavoccaṇḍāṃ nijāṃ drakṣyasyanīkinīm //
BhāMañj, 5, 548.1 tenāpi māninā tyaktaḥ sa jagāma nijāṃ purīm /
BhāMañj, 6, 38.2 nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi //
BhāMañj, 13, 970.2 paścāttāpamanuprāpto nijāmājñāmavārayat //
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1540.2 nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Hitopadeśa
Hitop, 3, 25.5 rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot //
Kathāsaritsāgara
KSS, 1, 5, 14.1 ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 5, 141.1 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 8, 5.2 jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim //
KSS, 2, 2, 65.1 iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
KSS, 2, 2, 156.2 nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham //
KSS, 2, 3, 66.1 itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
KSS, 2, 4, 187.1 sā ca dṛṣṭvā savailakṣyā stambhāgrājjananīṃ nijām /
KSS, 2, 5, 20.1 tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
KSS, 2, 5, 42.2 nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham //
KSS, 2, 5, 113.1 ityuktvā tānvaṇikputrānatha pravrājikā nijām /
KSS, 3, 2, 37.1 sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 3, 4, 76.2 guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat //
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 5, 26.2 pratyabhijñātavāṃstāvat tāṃ nijām eva gehinīm //
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Rājanighaṇṭu
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
Ānandakanda
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
Haribhaktivilāsa
HBhVil, 3, 314.1 tataḥ sampūjya salile nijāṃ śrīmantradevatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 84, 25.2 āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe //