Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Āryāsaptaśatī
Rasataraṅgiṇī
Sātvatatantra

Amarakośa
AKośa, 1, 78.1 tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 26.1 saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ /
BKŚS, 19, 37.2 nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ //
Daśakumāracarita
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
Kirātārjunīya
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 8, 47.1 tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ /
Kir, 9, 7.1 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya /
Kir, 9, 63.1 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu /
Kir, 9, 75.1 nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām /
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
Kāvyālaṃkāra
KāvyAl, 1, 36.1 na nitāntādimātreṇa jāyate cārutā girām /
KāvyAl, 2, 5.2 kiṃtayā cintayā kānte nitānteti yathoditam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.1 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 19.1 keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
Garuḍapurāṇa
GarPur, 1, 69, 11.1 nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
Rājanighaṇṭu
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
Āryāsaptaśatī
Āsapt, 2, 463.1 yāvaj jīvanabhāvī tulyāśayayor nitāntanirbhedaḥ /
Āsapt, 2, 617.1 sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ /
Rasataraṅgiṇī
RTar, 2, 74.4 bhavatu vibudhakaṇṭhālambinī sā nitāntam //
Sātvatatantra
SātT, 2, 5.1 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam /
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /