Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 11.1 nitambāviti caitāni kālāntaraharāṇi tu /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //