Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Āryāsaptaśatī
Haribhaktivilāsa

Mahābhārata
MBh, 1, 68, 13.10 kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca /
MBh, 1, 111, 7.2 mahānadīnitambāṃśca durgāṃśca girigahvarān //
MBh, 3, 61, 105.1 kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān /
MBh, 3, 107, 6.1 nadīkuñjanitambaiś ca sodakair upaśobhitam /
Rāmāyaṇa
Rām, Ki, 42, 26.2 nirdarāś ca nitambāś ca vicetavyās tatas tataḥ //
Saundarānanda
SaundĀ, 10, 11.1 calatkadambe himavannitambe tarau pralambe camaro lalambe /
Agnipurāṇa
AgniPur, 248, 24.1 niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ /
Amarakośa
AKośa, 2, 45.2 kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām //
AKośa, 2, 339.2 paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ //
AKośa, 2, 340.1 kūpakau tu nitambasthau dvayahīne kakundare /
Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
AmaruŚ, 1, 58.1 rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram /
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 21.1 āśayacchādanau tau tu nitambau taruṇāsthigau /
AHS, Śār., 4, 40.2 śaṅkhau kaṭīkataruṇe nitambāvaṃsayoḥ phale //
AHS, Śār., 4, 54.2 kṣiprāpālāpabṛhatīnitambastanarohitāḥ //
AHS, Cikitsitasthāna, 7, 79.1 stananitambakṛtād atigauravād alasam ākulam īśvarasaṃbhramāt /
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 132.1 tataḥ kṛcchrād ivotthāya nitambabharamantharam /
BKŚS, 14, 32.1 śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām /
BKŚS, 19, 79.2 nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata //
BKŚS, 28, 46.2 śiñjānā raśanā śayyāṃ tannitambād athāpatat //
BKŚS, 28, 83.1 athācalanitambābhāt svanitambād vimucya sā /
BKŚS, 28, 83.1 athācalanitambābhāt svanitambād vimucya sā /
BKŚS, 28, 83.2 āmucan mekhalām enāṃ mannitambe laghīyasi //
BKŚS, 28, 90.1 lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 8, 23.1 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā /
Kir, 9, 47.2 vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade //
Kir, 10, 2.2 avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 17, 12.2 abhyutthitasyādripater nitambam arkasya pādā iva haimanasya //
Kumārasaṃbhava
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
Kāvyālaṃkāra
KāvyAl, 6, 55.2 jānudaghnī sarin nārīnitambadvayasaṃ saraḥ //
Liṅgapurāṇa
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
Matsyapurāṇa
MPur, 23, 29.2 bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm //
MPur, 83, 16.1 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt /
MPur, 91, 5.1 brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ /
MPur, 117, 21.1 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ /
MPur, 118, 62.1 śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ /
MPur, 158, 22.1 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm /
Meghadūta
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Nāṭyaśāstra
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 176.2 nitambaṃ kari hastaṃ ca kaṭicchinnaṃ ca yogataḥ //
NāṭŚ, 4, 178.2 nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca //
Suśrutasaṃhitā
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 11.1 nitambāviti caitāni kālāntaraharāṇi tu /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Viṣṇupurāṇa
ViPur, 5, 13, 36.1 anuyāne 'samarthānyā nitambabharamantharā /
Śatakatraya
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 2, 37.2 sevyā nitambāḥ kimu bhūdharāṇāmata smarasmeravilāsinīnām //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.1 nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ /
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
ṚtuS, Caturthaḥ sargaḥ, 3.2 nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu //
ṚtuS, Caturthaḥ sargaḥ, 4.1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān /
ṚtuS, Pañcamaḥ sargaḥ, 12.2 tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.1 kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 28.1 kadambakiñjalkapiśaṅgavāsasā svalaṃkṛtaṃ mekhalayā nitambe /
BhāgPur, 3, 28, 24.2 vyālambipītavaravāsasi vartamānakāñcīkalāpaparirambhi nitambabimbam //
BhāgPur, 8, 8, 46.1 virajāmbarasaṃvītanitambadvīpaśobhayā /
Bhāratamañjarī
BhāMañj, 12, 91.2 bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ //
Garuḍapurāṇa
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
Mātṛkābhedatantra
MBhT, 7, 31.2 vakāraṃ me nitambaṃ ca rakāraṃ jānuyugmakam //
Rasaratnasamuccaya
RRS, 1, 14.1 jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 17.1 madhyamas tu nitambaḥ syāt kaṭakaṃ mekhalā ca sā /
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Manuṣyādivargaḥ, 69.1 kaṭiḥ kakudmatī śroṇī nitambaśca kaṭīrakam /
RājNigh, Manuṣyādivargaḥ, 70.0 nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ //
Skandapurāṇa
SkPur, 13, 116.2 parvatasya nitambeṣu sarveṣvevābhijajñire //
SkPur, 13, 125.1 bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ /
Smaradīpikā
Smaradīpikā, 1, 37.2 dhūrtā gurunitambā ca citriṇī śrīphalastanī //
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 41.1 hastinī yathā sthūlākṛtiḥ sthūlapayodharā ca sthūlādharā sthūlanitambabimbā /
Āryāsaptaśatī
Āsapt, 2, 118.1 upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ /
Āsapt, 2, 241.1 tava sutanu sānumatyā bahudhātujanitanitambarāgāyāḥ /
Āsapt, 2, 362.1 prāvṛṣi śailaśreṇīnitambam uhhan digantare bhramasi /
Āsapt, 2, 531.2 durvahanitambamantharam api harati nitambinīnṛtyam //
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Haribhaktivilāsa
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //