Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Yogaratnākara

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 2.1 sa hopodyamāno nitarāṃ jagau /
JUB, 1, 38, 2.2 taṃ hocuḥ kim upodyamāno nitarām agāsīr iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 10, 2.7 nitarām arcir upāvaiti lohinīkeva bhavati /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.5 nitarām arcir upāvaiti lohinīkeva bhavatīndre hutaṃ bhavati /
Amaruśataka
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 176.1 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam /
Daśakumāracarita
DKCar, 2, 6, 221.1 tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam iti nitarām abhartsyata //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Harṣacarita
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Kāvyālaṃkāra
KāvyAl, 6, 30.2 asyāṃ suvarṇālaṃkāraḥ puṣṇāti nitarāṃ śriyam //
KāvyAl, 6, 44.1 śabalādibhyo nitarāṃ bhāti ṇij vihito yathā /
Matsyapurāṇa
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
Meghadūta
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Viṣṇupurāṇa
ViPur, 1, 15, 42.2 mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ //
Śatakatraya
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 43.2 mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ //
BhāgPur, 1, 19, 36.2 nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ //
BhāgPur, 3, 2, 8.1 durbhago bata loko 'yaṃ yadavo nitarām api /
BhāgPur, 3, 25, 7.2 nirviṇṇā nitarāṃ bhūmann asadindriyatarṣaṇāt /
BhāgPur, 4, 9, 60.2 lālito nitarāṃ pitrā nyavasad divi devavat //
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
Rasahṛdayatantra
RHT, 7, 8.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RHT, 19, 50.2 tasya viruddhācārād ajīrṇamutpadyate nitarām //
Rasaprakāśasudhākara
RPSudh, 4, 72.1 khalve vimardya nitarāṃ puṭedviṃśativārakam /
RPSudh, 12, 13.2 lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte /
Rasaratnasamuccaya
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //
Rasendracintāmaṇi
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
Rasendracūḍāmaṇi
RCūM, 15, 8.2 gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //
Rājanighaṇṭu
RājNigh, 13, 115.1 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
Tantrāloka
TĀ, 5, 143.1 hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini /
Ānandakanda
ĀK, 1, 19, 73.1 śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
ĀK, 1, 19, 176.1 tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet /
ĀK, 1, 26, 27.2 pātanaiśca vinā sūto nitarāṃ doṣamṛcchati //
ĀK, 2, 9, 72.2 karavīralatetyuktā nitarāṃ sūtabandhinī //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 57.1 tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ /
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
Haribhaktivilāsa
HBhVil, 5, 204.2 ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam /
Kokilasaṃdeśa
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
Mugdhāvabodhinī
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
Yogaratnākara
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //